________________
आगम
(१६)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम
[२५]
----- प्राभृतप्राभृत [४],
मूलं [१५]
प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञशिवृत्तिः ( मल० ) *
७.२७ ॥
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
प्राप्यते इति भवति यथोक्तमन्त्रान्तरपरिमाणं, 'तया णमित्यादि, यदा सर्वाभ्यन्तरान्मण्डलात् तृतीये मण्डले चारं चरतस्तदा अष्टादशमुहूर्ती दिवसो भवति, चतुर्भिः 'एमट्टिभागमुहन्तेर्हि' प्राकृतत्वात्पद व्यत्यासः, ततोऽयमर्थः - मुहूर्त्ते कपष्टिभागैरुनो, द्वादशमुहूर्त्ता रात्रिश्चतुर्भिर्मुह तक पष्टिभागैरधिका, 'एव' मित्यादि, एवमुक्तेन प्रकारेण खलु निश्चितमेतेनोपायेन प्रतिमण्डल मेकतोऽप्येकः सूर्यो द्वे योजने अष्टाचत्वारिंशतं चैकपष्टिभागान् विकरूप्य चारं चरति, अपरतोऽप्यपरः सूर्य इत्येवंरूपेण निष्क्रामन्ती तौ जम्बूद्वीपगतौ द्वौ सूर्यो पूर्वस्मात्पूर्वस्मात्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं सङ्क्रामन्तौ एकैकस्मिन् मण्डले पूर्व पूर्व मण्डलगतान्तरपरिमाणापेक्षया पश्च पश्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य परस्परमभिवर्द्धयन्तावभिवर्द्धयन्तौ नवसूर्य संवत्सरस्य त्र्यशीत्यधिकशततमेऽहोरात्रे प्रथमषण्मासपर्यवसानभूते सर्वत्राह्यमण्डलमुपसङ्क्रम्य चारं चरतः, 'ता जया णमित्यादि ततो यदा एतौ द्वौ सूर्यो सर्वबाह्यं मण्डलमुपसङ्गम्य चारं चरतः तदा तावेकं योजनशतसहस्रं षट् च शतानि पश्यधिकानि १००६६० परस्परमन्तरं कृत्वा चारं चरतः, कथमेतदवसेयमिति चेत् १, उच्यते, इह प्रतिमण्डलं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येत्यन्तरपरिमाणचिन्तायामभिवर्द्धमानं प्राप्यते, सर्वाभ्य न्तराच्च मण्डलात्सर्ववाह्यं मण्डलं त्र्यशीत्यधिकशततमं ततः पञ्च योजनानि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणि योजनानां ९१५, एकषष्टिभागाश्च पञ्चत्रिंशत्सङ्ख्या अशीत्यधिकेन शतेन गुण्यन्ते जातानि तेषां चतुःषष्टिशतानि पञ्चोत्तराणि ६४०५, तेषामेकषष्ट्या भागे हृते लब्धं पञ्चोत्तरं योजनशतं १०५, एतत्प्राक्कने योजनराशौ प्रक्षिप्यते, जातानि दश शतानि विंशत्यधिकानि योजनानि १०२०, एतत् सर्वाभ्यन्तरमण्डलगतोत्तर परिमाणे
Education international
For Paren
~64~
१ प्राभृते ४ प्राभूतप्राभृतं
॥ २७ ॥