________________
आगम
(१६)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम
[२५]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
----- प्राभृतप्राभृत [४],
मूलं [१५]
प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
| चरतश्चरन्तावाख्याताविति वदेत्, तदा कथमेतावत्प्रमाणमन्तरमिति चेत् ?, उच्यते, इह एकोऽपि सूर्यः सर्वाभ्यन्तरमण्डलगतानष्टाचत्वारिंशदे कषष्टिभागान योजनस्य अपरे च द्वे योजने विकम्प्य सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले चरति, एवं द्वितीयोऽपि ततो द्वे योजने अष्टाचत्वारिंश चैकषष्टिभागा योजनस्येति द्वाभ्यां गुण्यंते, गुणिते च सति | पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येति भवति, एतावदधिकं पूर्व मण्डलगतादन्तरपरिमाणादत्र प्राप्यते, ततो यथोक्तमन्तरपरिमाणं भवति, 'तया णमित्यादि, तदा सर्वाभ्यन्तरानन्तरद्वितीय मण्डलचार चरणकालेऽष्टादशमुहूर्त्तो दिवसो भवति, द्वाभ्यां 'एगट्टिभागमुत्तेहि ति मुहूर्त्तेक पष्टिभागाभ्यामूनो, द्वादशमुहूर्त्ता रात्रिः द्वाभ्यां मुहर्त्तेकपष्टिभागाभ्यामधिका, 'ते निक्खममाणा' इत्यादि, ततस्तस्मादपि द्वितीयान्मण्डलान्निष्क्रामन्तौ सूर्यौ नवस्य सूर्य संवत्सरस्य द्वितीयेऽहोरात्रेऽभ्यन्तरस्य - सर्वाभ्यन्तरस्य मण्डलस्य तृतीयं मण्डलमुपसङ्क्रम्य चारं चरतः 'ता जया ण'मित्यादि, ततो यदा णमिति पूर्ववत्, एतौ द्वौ सूर्यो अभ्यन्तरतृतीयं सर्वाभ्यन्तरस्य मण्डलस्य तृतीयं मण्डलमुपसङ्गम्य चारं चरतः 'तदा' तस्मिंस्तृतीयमण्डलचारचरणकाले नवनवतियोजन सहस्राणि पटू च शतानि एकपञ्चाशदधिकानि योजनानां नव चैकषष्टिभागान् योजनस्य परस्परमन्तरं कृत्वा चारं चरतश्चरन्तावाख्याताविति वदेत् तदा कथमेतावत्प्रमाणमन्तरकरणमिति चेत् १, उच्यते, इहाप्येकः सूर्यः सर्वाभ्यन्तरद्वितीयमण्डल गतानष्टा चत्वारिंशदेकषष्टिभागान् योजनस्यापरे च द्वे योजने विकम्प्य चारं चरति, द्वितीयोऽपि ततो द्वे योजने अष्टाचत्वारिंशच्चै कषष्टिभागा योजनस्येति द्वाभ्यां गुण्यते, द्विगुणमेव पश्च योजनानि पञ्चत्रिंशचैकपष्टिभागा योजनस्येति भवति, एतावत्पूर्वमण्डलगतादन्तर परिमाणादत्राधिकं
Educatin internationa
For Parts Only
~63~
wor