________________
आगम
(१६)
प्रत
सूत्रांक
[१०५R
-१०६]
दीप
अनुक्रम
[१९६
-१९७]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृत [२०],
प्राभृतप्राभृत [-],
मूलं [ १०५-१०६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञ.
तिवृत्तिः
( मल०)
॥२९४॥
Jain Eucator
तारारूपाणां देवानां कामभोगाः, तेभ्योऽप्यनन्तगुणविशिष्टतराः कामभोगाः चन्द्रसूर्याणां एतादृशान् चन्द्रसूर्या ज्योतिपेन्द्रा ज्योतिषराजाः कामभोगान् प्रत्यनुभवन्तो विहरन्ति । सम्प्रति पूर्वमष्टाशीतिसयाग्रहा उक्तास्तान् नामग्राहमुपदिदर्शयिषुराह
तत्थ खलु इमे अट्ठासीती महग्गहा पं० [सं० दंगालए विद्यालए लोहितके सनिच्छरे आणिए पाहुणिए कणो कणए कणकणए कणविताणए १०कणगसंताणे सोमे सहिते अस्सासणो कजोवए कमरए अयकरए दुर्दुभए संखे संखणाभे २० संखवण्णाने कंसे कंसणाभे कंसवण्णाने नीले नीलोभासे रुप्पे रुप्पोभासे भासे भासरासी ३० तिले तिलपुष्पवण्णे दगे दगवण्णे काये बंधे ईदग्गी धूमकेतू हरी पिंगलए ४० बुधे सुके बह रसती राहू अगत्थी माणवए कामफासे धुरे पमुहे विडे ५० विसंधिकप्पेलए पल्ले जडियालए अरुणे अग्गिल्लए | काले महाकाले सोत्थिए सोबस्थिए वज्रमाण ६० पलंबे णिचालोए णिबुजोते सपने ओभासे सेयंकरे खेमंकरे आभंकरे पभंकरे अरए ७० विरए असोगे बीतसोगे य विमले विवसे विवत्थे विसाल साले सुबते अणियट्टी एगजडी ८० बुजडी कर करिए रायगले पुष्ककेतू भाव केतू, संग्रहणी-इंगालए विद्यालए लोहितके सणिच्छरे चेव । आहुणिए पाहुणिए कणकसणामावि पंचेव ॥ १ ॥ सोमे सहिते अस्सासणे य कजोवए य कवरए। अथकरए दुंदुभए संखसणामावि तिष्णैव ॥ २ ॥ तिन्नेव कंसणामा णीले रुप्पी य हुंति चत्तारि । भास तिल | पुष्फवण्णे दगवण्णे काल बंधे य ॥ ३ ॥ इंदग्गी धूमकेतू हरि पिंगलए बुधे य सुके य । वहसति राहु अगस्थी
For Palata Use Only
~598~
२० प्राभृते अष्टाशीतिगुहाः
सू १०७
॥२९४॥