________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [२०], -------------------- प्राभृतप्राभृत ], -------------------- मूलं [१०५R-१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१०५R
भूतश्चारु:-शोभनो वेषो यस्याः सा तथाभूता तया 'संगतहसियभणियचिट्ठियसलाबविलासनिउणजुत्तोबया-12 रकुसलाए' संगत-मैत्रीगतं गमनं सविलास चङ्कमणमित्यर्थः हसितं-सममोदं कपोलसूचितं हसनं भणितं-मन्मथोद्दीपिकाला विचित्रा भणितिश्चेष्टित-सकाममङ्गमत्यझावययप्रदर्शनपुरस्सरं प्रियस्य पुरतोऽवस्थान सल्लापः-प्रियेण सह सप्रमोदं सकाम परस्परं सङ्कथा एतेषु विलासेन-शुभलीलया यो निपुणः-सूक्ष्मबुद्धिगम्योऽत्यन्तकामविषयपरमनैपुण्योपेत इत्यर्थः युक्तो-देश-13 कालोपपन्न उपचारस्तरकुशलया अनुरक्तया कदाचिदयविरक्तया मनोऽनुकूलया भार्यया सार्द्धमेकान्तेन रतिप्रसक्तो-रमण. प्रसक्तोऽन्यत्र कुत्रापि मनोऽकुर्वन, अन्यत्र मनःकरणे हि न यथावस्थितमिष्टभार्यागतं कामसुखमनुभवति, इष्टान् शब्द-12 स्पर्शरसरूपगन्धरूपान् पञ्चविधान् मानुषान-मनुष्यभवसम्बन्धिनः कामभोगान् प्रत्यनुभवन्-प्रतिशब्द आभिमख्ये संवेदयमानो विहरेद्-अवतिष्ठेत् , 'ता से णमित्यादि, तावच्छन्दः क्रमार्थः, आस्तामन्यदतनं वक्तव्यमिदं तावत्कध्यता, स पुरुषः तस्मिन् 'कालसमय कालेन तथाविधेनोपलक्षितः समयः-अवसरः कालसमयस्तस्मिन् , कौटश सात|रूप-आल्हादरूपं सौख्यं प्रत्यनुभवन् विहरति ।, एवमुक्त गौतम आह-ओरालं समणाउसो। हे भगवन् ! श्रमण12
आयुष्मन् ! उदारं-अत्यद्भुतं सातसौख्यं प्रत्यनुभवन् विहरति, भगवानाह-तस्स ण'मित्यादि, एत्तो' एतेभ्यस्तस्य | पुरुषस्य सम्बन्धिभ्यः कामभोगेभ्य 'अर्णतगुणविसिट्टतरा चेवत्ति अनन्तगुणा-अनन्तगुणतया विशिष्टतरा एवं व्यन्तरदेवानां कामभोगाः, व्यन्तरदेवकामभोगेभ्योऽप्यसुरेन्द्रवर्जानां देवानां कामभोगा अनन्तगुणविशिष्टतराः, तेभ्योऽनन्तगुणविशिष्टतरा इन्द्रभूतानां असुरकुमाराणां देवानां कामभोगाः, तेभ्योऽप्यनन्तगुणविशिष्टतरा प्रहनक्षत्र
दीप अनुक्रम [१९६-१९७]
~597