________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२०], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१०४]
सू१०४
सूर्यप्रज्ञ-13एगे एचमासु' १, एके पुनरेवमाहुः, ता इति प्राग्वत् , चन्द्रसूर्या णमिति वाक्यालङ्कारे जीया-जीयरूपा न पुनर-11२० प्राभूते ठिवृत्तिः जीवाः यथाऽऽहुः पूर्वापरतीधिकाः तथा घना-न शुषिरा तथा बरबोन्दिधरा न कलेवरमात्रा तथा अस्ति तेषां उडाणे चन्द्रादीना (मल.)
इति वा इत्यादि पूर्ववत् व्याख्येयं, 'ते विजुपि लवंति'त्ति विद्युतमपि प्रवर्त्तयन्ति अशनिमपि प्रवर्तयन्ति गर्जितमपि मनुभावा ॥२८॥
किमुक्तं भवति ?- विद्युदादिकं सर्वे चन्द्रादित्यप्रवर्तितमिति, अत्रोपसंहारमाह-एगे एवमाहंसु'२, एवं परतीथिंकMपतिपत्तिद्वयमुपदर्य सम्पति भगवान स्वमतं कथयति-'वयं पुण'इत्यादि, वयं पुनरेवं वदामः, कथं वदथ इत्याह
ता इति पूर्ववत् चन्द्रसूर्याः णमिति वाक्यालङ्कारे देवा-देवस्वरूपा न सामान्यतो जीवमात्राः, कथंभूताः ते देवा इत्याह'महर्दिकाः' महती ऋद्धिर्विमानपरिवारादिका येषां ते तथा 'जाब महाणुभावा' इति यावत्करणात् 'महजुश्या मह-| बला महाजसा महेसक्खा' इति द्रष्टव्यं, तत्र महती द्युतिः शरीराभरणविषया येषां ते महायुतयः, तथा महत् बलं
शारीरः प्राणो येषां ते महाबलाः, तथा महद् यशः-ख्यातिर्येषां ते महायशसः, तथा महेश इति महान ईशः-ईश्वर X॥ इत्याख्या येषां ते महेशाख्याः, क्वचित् महासोक्खा इति पाठः, तत्र महत् सौख्यं येषां ते महासौख्याः, तथा महान
नुभावो-विशिष्टयक्रियकरणादिविषया अचिन्त्या शक्तियेषां ते महानुभावाः बरवखधरा वरमाल्यधरा पराभरणधारिणः । अव्युच्छित्तिनयार्थतया-द्रव्यास्तिकनयमतेन अन्ये पूर्वोत्पन्नाः स्वायुम्क्षये च्यवन्ते अन्ये उत्पद्यन्ते ।
2 ॥२८॥ | ता कहं ते राहुकम्मे आहितेति बदेजा ?, तत्व खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ, तत्थेगे एव-IN हामाहंसु, अस्थि से राष्ट्र देवे जे णं चंद वा सूरं वा गिण्हति, एगे एवमासु, एगे पुण एवमाहंसु नस्थि गं
295892
RTAL
दीप अनुक्रम [१९४]
~582~