________________
आगम (१६)
"सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्तिः )
प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१०३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ- असोया द्वीपा लवण इति नाम्ना असलधेयाः समुद्राः एवं तावत् वाच्यं यावत्सूर्यवरावभास इति नाना असह्यपेयाः| P२०प्राभते प्तिवृत्तिः समुद्राः, ये तु पय देवादयो द्वीपाः पञ्च देवादयः समुद्रास्ते एकैका एवं प्रतिपत्तव्याः, नैतेषां नामभिरन्ये द्वीपसमुद्राः, चन्द्रादीना (मलाच जीवाभिगमे-'केवइयाणं भंते ! जंबुद्दीवा दीवा पन्नत्ता, गोयमा! असंखेज्जा पन्नता, केवइया णं भंते । देव- मनुभावः ||२८५||
दीया पन्नत्ता ?, गोयमा ! एगे देवदीये पण्णत्ते, दसवि एगागारा" इति ॥ ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञ- सू १०४ प्तिटीकायामेकोनविंशतितमं प्राभृतं समाप्तम् ॥
सूत्रांक
[१०३]
दीप
SCOCCCCC
तदेवमुक्तमेकोनविंशतितमं प्राभृतं, सम्प्रति विंशतितममारभ्यते-तस्य चायमाधिकारो थथा 'कीदृशश्चन्द्रादी-13 नामनुभाव' इति ततस्तद्विषयं प्रश्नसूत्रमाह। ता कहं ते अणुभावे आहितेति वदेजा ?, तत्थ खलु इमाओ दो पडिवत्तीओ पण्णताओ, तस्थेगे एवमामासुता चंदिमसूरिया णं णो जीवा अजीवा णो घणा झुसिरा णो बादरयों दिधरा कलेवरा नत्धि णं तेसि उट्ठाणेति वा कम्मेति वा बलेति वा विरिएति वा पुरिसकारपरकमेति वा ते णो विज लवंति णो असणि लवंति णो थणितं लचंति, अहे य णं बादरे बाउकाए संमुच्छति अहे य णं बादरे वाउकाए समुच्छित्ता विखंपि लवंति असणिपि लचंति धणितंपि लवंति एगे एवमाहंसु, एगे पुण एवमाहंसु, ता चंदिमसूरियाणं जीवा णो अजीवा घणा णो झुसिरा बादरवुदिधरा नो कलेवरा अस्थि णं तेसिं उठाणेति वा ते विलुपि लवंति ३115
अनुक्रम [१९३]
॥२८५||
अत्र एकोनविंशति प्राभृतं परिसमाप्तं
अथ विंशति प्राभृतं आरभ्यते
~580