________________
आगम
(१६)
प्रत
सूत्रांक [१०० ]
+
गाथा:
दीप
अनुक्रम
[१२९
-१९२]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्ति:)
प्राभृत [१९],
मूलं [१००] + गाथा:
प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education International
किण्हं राहुविमाणं णिचं चंद्रेण होइ अविरहितं । चतुरंगुलमसंपत्तं हिचा चंदस्स तं चरति ।। २५ ।। बाबि २ दिवसे २ तु सुकपक्खस्स । जं परिवहुति चंदो खदेड़ तं चैव कालेणं ॥ २६ ॥ पण्णरसहभागेण य चंदं | पण्णरसमेव तं चरति । पण्णरसतिभागेण य पुणोवि तं चैव वक्कमति ॥ २७ ॥ एवं बहुति चंदो परिहाणी एव होइ चंदस्स । कालो वा जुण्हो वा एवऽणुभावेण चंदस्स ॥ २८ ॥ अंतो मणुस्मखेत्ते हवंति चारो वगा तु उबवण्णा । पंचचिहा जोतिसिधा चंदा सूरा गगणा य ॥ २९ ॥ तेण परं जे सेसा चंदादिच्चगहतारणक्खत्ता । णत्थि गती णवि चारो अवद्विता ते मुणेपषा ॥ ३० ॥ एवं जंबुद्दीबे दुगुणा लवणे चउरगुणा हुंति । लावणगा यतिगुणिता ससिरा घायसंडे || ३१ || दो चंदा इह दीवे चत्तारि य सायरे लवणतोए । | धायइसंडे दीवे वारस चंदा य सूरा य ॥ ३२ ॥ घातइडप्पभिति उद्दिट्टा तिगुणिता भवे चंदा । आदिलचंदसहिता अनंतराणंतरे खेसे ॥ ३३ ॥ रिक्खग्गहतारग्गं दीवसमुद्दे जहिच्छसी गाउं । तस्ससीहिं तरगुणितं रिक्खग्गहतारगग्गं तु ॥ ३४ ॥ वहिता तु माणुसनगस्स चंदसूराणऽयद्विता जोरहा। चंदा अभीषीजुत्ता सूरा पुण हुंति पुस्सेहिं ॥ ३५ ॥ चंदातो सूरस्त य सूरा चंदस्स अंतरं होई । पण्णास सहस्साई तु जोयणाणं अणूणाई ॥ ३६ ॥ सूररस य २ ससिणो २ य अंतरं होई । बाहिं तु माणुसनगस्स जोयणाणं सतसहस्सं || ३७ || सूरतरिया चंदा चंदंतरिया य दिणयरा दित्ता । चित्तंतरलेसागा सुहलेसा मंदलेसा प ॥ ३८ ॥ अट्टासीतिं च गहा अट्ठावीसं च हुंति नक्खता । एगससीपरिवारो एत्तो ताराण वोच्छामि ॥ ३९ ॥
For PPLse Only
~ 565~