________________
आगम
(१६)
प्रत
सूत्रांक
[१००]
+
गाथा:
दीप
अनुक्रम
[१२९
-१९२]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्ति:)
प्राभृत [१९],
मूलं [१००] + गाथा:
प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यमज्ञतिवृत्तिः
( मल० )
॥२६९ ॥
संठाणसंठिते, ता कालोयणे णं समुद्दे केवतियं चक्कवालविक्वं भेणं केवलियं परिक्त्रेवेणं आहितेति बदेखा ?, ता कालोयणे णं समुद्दे अङ्क जोयणसतसहस्साई चक्कवालविक्खंभेणं पन्नत्ते एक्काणउति जोपणसयसहरसाई सत्तारं च सहस्साई छन्द पंत्तरे जोयणसते किंचिविसेसाधिए परिक्लेवेणं आहितेति वदेजा, ता कालोयणे णं समुद्दे केवतिया चंद्रा पभासु वा ३ पुच्छा, ता कालोयणे समुद्दे बातालीसं चंदा पभासेंसु वा ३ बायालीसं सूरिया तवेंसु वा ३ एक्कारस बावतरा णक्खत्तसता जोपं जोइंसु वा ३, तिन्नि सहरसा छच्च छनउया महगहसया चारं चरिंसु वा ३ अट्ठावीसं च सहस्साई बारस सयसहस्साई नव य सवाई | पण्णासा तारागणकोडिकोडीओ सोभं सोमेंसु वा सोहंति वा सोभिस्संति वा "एक्काणउई सतराई सहस्साई परिरतो तस्स । अहियाई छच पंचुत्तराई कालोदधिवरस्स ॥ १ ॥ वातालीसं चंदा बातालीसं च दिणकरा दित्ता । कालोदधिमि एते चरंति संबद्धलेसागा ॥ २ ॥ णक्खत्तसहस्सं एगमेव छावन्तरं च सतमण्णं । छच्च सया छण्णउया महग्गहा तिष्णि य सहस्सा ॥ ३ ॥ अट्ठावीसं कालोदहिंमि बारस य सहरसाई । णव य सया पण्णासा तारागणकोडिकोडीणं ॥ ४ ॥” ता कालोयं णं समुद्दे पुक्खरवरे णामं दीवे | बट्टे वलयाकारठाणसंठिते सबतो समता संपरिक्खित्ताणं चिट्ठति, ता पुक्खरबरे णं दीवे किं समचक्कवालसंठिए विसमचक्रवालसंठिए ?, ता समचक्कवालसंठिए नो विसमचक्रवालसंठिए, ता पुकखरवरे णं दीवे केवइयं समचकचालवित्रखंभेणं १, केवहअं परिकखेवेणं !, ता सोलस जोयणसयसहस्साई
For Parts Only
~548~
१९ प्राभूते
चन्द्रसूर्यादिपरिमाणं
सू २००
॥२६९||