________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत ,-------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
वा ३ दो सतसहस्सा सत्तद्धिं च सहस्सा णव प सता तारागणकोडीणं सोभिंसु वा ३ । पण्णरस सत
सहस्सा एकासीतं सतं च ऊतालं । किंचिविसेसेणूणो लवणोदधिणो परिक्खेवो ॥१॥ चत्तारि चेव चंदा चित्तारिप सूरिया लवणतोये । पारस णक्खत्तसयं गहाण तिपणेव पावणा ॥१॥ दोघेव सतसहस्सा ससहि लखलु भवे सहस्साई । पाव व सता लवणजले तारागणकोडिकोडीणं ॥ २॥ ता लवणसमुई धातईसंडे णाम
दीवे बट्टे वलयाकारसंठिते तहेव जाव णो विसमचउकबालसंठिते, धाईसंडे णं दीवे केवतियं चक्कवालविक्खंभेणं केवतिय परिक्खेवेणं आहितेति वदेवा, ता चत्तारि जोधणसतसहस्साई चकवाल विक्खंभेणं ईतालीस जोपणसतसहस्साई दस य सहस्साई णव य एकटे जोयणसते किंचिविसेसूणे परिक्खेवेणं आहि-1 तेति वदेजा, धातईसंडे दीवे केवतिया चंदा पभासु वा ३ पुच्छा तहेव धातईसंडे णं दीवे वारस चंदा पभासेंसु वा ३ पारस सूरिया तवेंसु वा ३ तिषिण उत्तीसाणक्खत्तसताजोअंजोएंसु वा ३ एगं छप्पणं महग्गह-IA सहस्सं चार चरिसुवा३-'अद्वेव सतसहस्सा तिण्णि सहस्साई सत्तय सयाई । (एगससीपरिवारो) तारागणको[डिकोडीओ॥१॥सोभ सोभसुधा३-धातईसंघपरिरओईताल दसुत्तरा सतसहस्सा। णव घ सता एगट्ठा किंचि
विसेसेण परिहीणा ॥१॥ चउचीसं ससिरविणो णक्वत्तसता यतिविण छत्तीसा। एगं च गहसहस्सं छप्पणं पधातइसंडे ॥२॥ अद्वेव सतसहस्सा तिणि सहस्साई सत्त य सताई। धायइसंडे दीये तारागणकोडिकोडीणं ४
॥ ३॥ ता धायईसड णं दीवं कालोपणे णामं समुद्दे वट्टे वलयाकारसंठाणसंठिते जाव णो विसमचकवाल
दीप अनुक्रम [१२९-१९२]]
*OGA%
SARELIEatunintentTATERIA
~547~