________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८९-९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८९-९३]
ARRC
गाथा
ताणत्वनिर्देशोऽभेदोपचारात् , यथा पाटलिपुत्रात् राजगृह नव योजनानीत्यादौ, एवमुत्तरेष्वपि सूत्रेषु भावनीय, अत्रोपसंहा|रमाह-'एगे एवमासु' १, एके पुनरेवमाहुः ता इति पूर्ववत् , द्वे योजनसहने भूमेरूर्व सूर्यो व्यवस्थितः अर्द्धतृतीयानि योजनसहस्राणि चन्द्रः अत्रोपसंहारः 'एगे एवमासु'२,एवं शेषाण्यपि सूत्राणि भावनीयानि, एएण'मित्यादि, एतेन-अन्त-| रोदितेनाभिलापेन शेषप्रतिपत्तिगतमपि सूत्रजातं नेतन्यं, तचैवम्-'तिपणी'त्यादि, एगे पुण एवमासु तिण्णि जोअण-|
सहस्साई सूरे उहूं उच्चत्तेणं अडुडाई चंदे एगे एवमासु ३, 'ता चत्तारी'त्यादि एगे पुण एवमासु ता चत्तारि जोय-IM माणसहस्साई सूरे उहुं उच्चत्तेणं अपंचमाई चंदे एगे एवमाहेसु ४, 'ता पंचे'त्यादि, एगे पुण एवमासु ता पंच जो-|
यणसहस्साई सूरे उर्दु उच्चत्तेणं अद्धछटाई दे एगे एवमासु ५ 'एवं छ सूरे अद्धसत्तमाई चंदे' एगे पुण एव-131 मासु ता छ जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्धसत्तमाई चंदे एगे एवमाहंसु ६ 'सत्त सूरे अट्ठमाई चंदे' इति एगे पुण एवमासु ता सत्त जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्भहमाई चंदे एगे एवमासु ७ 'अट्ठसूरे अद्धनवमाई चंदे' इति एगे पुण एवमासु ता अट्ट जोयणाई सूरे उहुँ उच्चत्तेणं अद्धनयमाई चंदे एगे एवमाहंसु ८ 'नव सूरे अद्धदसमाई चंदे' इति एगे पुण एवमाहंसु ता नव जोयणसहस्साई सूरे उडे उच्चत्तेणं अद्धदसमाई चंदे एगे एवमासु ९ 'दस सूरे अद्धएकारसाई चंदे' इति, एगे पुण एवमासु ता दस जोयणसहस्साई सूरे उहुँ उपत्तेणे अद्धएकारसाई चंदे एगे एवमासु १० 'एकारस सूरे अवारस चंदे' इति, एगे पुण एवमासु ता इकारस जोयणसहस्साई सूरे उहूं उच्चत्तेणं अद्धबारस चंदे एगे एवमाहंसु ११ 'पारस सूरे अद्भुतेरसमाई।
दीप अनुक्रम
[११७
-१२२
For P
OW
~529~