________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
-
[८४]
दीप अनुक्रम [११२]
सर्यप्रज्ञता विजेति विजहति विप्पजहति विगत जोगी यावि भवति, ता जता णं सूरं गतिसमावणं णक्खत्ते (गहे) सामने निवृत्तिःगतिसमावण्णे पुरच्छिमाते भागाते समासादेति, पु०२त्ता मरेण सद्धि जोयं जुजति २ ता जोयं अगुपरि- चन्द्रादीनां (मल.)यति २सा जाब विजेति विगतजोगी पावि भवति । (सूत्रं०८४)
गतितारतYe ता जया ण'मित्यादि, ता इति पूर्ववत् , यदा णमिति वाक्यालङ्कार चन्द्रं गतिसमापन्नमवेक्ष्य सूर्यो गतिसमापनोम्यं सू ८४ .
विवक्षितो भवति, किमुक्तं भवति -प्रतिमुहुर्त चन्द्रगतिमपेक्ष्य सूर्यगतिश्चिन्त्यते तदा सूर्यो गतिमात्रया-एकमुहर्तगतगतिपरिमाणेन कियतो भागान् विशेषयति ?, एकेन मुहूर्तेन चन्द्राक्रमितेभ्यो भागेभ्यः कियतोऽधिकतरान भागान,
सूर्य आक्रामतीति भावः, भगवानाह-द्वापष्टिभागान विशेषयति, तथाहि-चन्द्र एकेन मुहतेन सप्तदश भागशतान्यष्ट-IN उपाध्यधिकानि गच्छति १७६८ सूर्योऽष्टादश शतानि त्रिंशदधिकानि १८३० ततो भवति द्वापष्टिभागकृतः परस्पर विशेषः,
ता जया ण'मित्यादि, ता इति प्राग्वत् , यदा चन्द्रं गतिसमापन्नमपेक्ष्य नक्षत्रं गतिसमापन विवक्षित भवति तदा
नक्षत्रं गतिमात्रया-एकमुहूर्तगतपरिमाणेन कियन्तं विशेषयति', चन्द्राक्रमितेभ्यो भागेभ्धः कियतो भागानधिकान 13आक्रामतीति भावः, भगवानाह-सप्तपष्टिभागान , नक्षत्रं ह्ये केन मुहूर्त्तनाष्टादश भागशतानि पञ्चत्रिंशदधिकानि गच्छति ।
चन्द्रस्तु सप्तदश भागशतानि अष्टषयधिकानि तत उपपद्यते सप्तपष्टिभागकृतो विशेषः, 'ता जया ण'मित्यादि प्रश्न-II सूर्व प्राम्यद् भावनीयं, भगवानाह-ता पंचे'त्यादि, पञ्च भागान् विशेषयति-सूर्याक्रान्तभागेभ्यो नक्षत्राकान्तभागानां ॥२४॥ पश्चभिरधिकत्वात् , तथाहि-सूर्यः एकेन मुहनाष्टादश भागशतानि त्रिंशदधिकानि गच्छति नक्षत्रमष्टादश भागशतानि |
-560
~506~