________________
आगम
(१६)
प्रत
सूत्रांक
[८२]
दीप
अनुक्रम [११०]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [८२]
प्राभृत [१४], ---- ---- प्राभृतप्राभृत [ - ], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education in
तदेवमुक्तं त्रयोदशं प्राभृतं सम्प्रति चतुर्दशं वक्तव्यं, तस्य चायमर्थाधिकारो यथा-कदा ज्योत्स्ना प्रभूता भवती 'ति ततस्तद्विषयं प्रश्नसूत्रमाह
ताकता ने दोसिणा बहू आहितेति वदेखा ?, ता दोसिणापक्खे णं दोसिणा वह आहितेति वदेजा, ता कहं ते दोसिणापक्खे दोसिणा वह आहितेति वदेखा ?, ता अंधकारपक्खओ णं दोसिणा बहू आहियाति वदेजा, ता कहं ते अंधकारपक्खानो दोसिणापक्खे दोसिणा बहू आहिताति वदेखा ?, ता अंधकार| पक्खातो णं दोसिणापक्खं अयमाणे चंदे चसारि बाबाले मुत्तसते छसालीसं च बावद्विभागे मुहुत्तस्स जाई चंदे विरजति, तं०-पढमाए पढमं भागं विदियाए विदियं भागं जाव पण्णरसीए पण्णरसं भागे, एवं खलु अंधकारपक्खतो दोसिणापक्खे दोसिणा यह आहितातिवदेजा, ता केवतिया णं दोसिणापक्खे दोसिणा बहू आहिताति वदेजा ?, ता परित्ता असंखेला भागा। ता कता ते अंधकारे यह आहितेति वदेखा ?, ता अंधयारपवस्त्रे णं बहू अंधकारे आहिताति वदेजा, ता कहं ते अंधकारपक्खे अंधकारे बहू आहिताति वदेखा ?, ता दोसिणापकखातो अंधकारपक्खे अंधकारे यह आहितेति वदेखा, ता कह ते दोसणापत्रात अंधकारपक्वे अंधकारे बहू आहिताति वदेज्जा ?, ता दोसिणापक्खातो णं अंधकारपक्वं अयमाणे चंदे चत्तारि बाताले मुहुसते बापालीसं च बावद्विभागे मुहुत्तस्स जाई चंदे रज्जति, तं०-पढमाए पढमं भागं विदियाए चिदियं भागं जाव पण्णरसीए पण्णरसमं भागं, एवं खलु दोसिणापक्त्वातो अंधकारपक्खे अंधकारे बहू
| अत्र त्रयोदशं प्राभृतं परिसमाप्तं
For Para Lise Only
अथ चतुर्द्दशं प्राभृतं आरभ्यते
~ 497 ~
wor