________________
आगम
(१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६],उपांगसूत्र- [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
(मल)
प्रज्ञ- सयमेव पविद्वित्ता २ चारं चरति, इच्छेसो चंदमासोऽभिगमणणिक्खमणहिणियुढिअणवहितसंठाणसंठितीवि-१३प्राभृते तिवृत्तिः18|उवणगिढिपत्ते रूवी चंदे देवे २ आहितेति वदेज्जा (सूत्र ८१)॥ ॥ तेरसमं पाहुडं समत्तं ॥
चन्द्रायनम | 'ता चंदेण अदमासेण'मित्यादि 'ता इति' पूर्ववत् चान्द्रेण अर्द्धमासेन प्रागुकस्वरूपेण चन्द्रः कति मण्डलानि Aण्डल
चरति !, भगवानाह-'ता चोइसे'त्यादि चतुर्दश सचतुर्भागमण्डलानि-पञ्चदशस्य मण्डलस्य चतुर्भागसहितानि मण्ड-IN ॥२३८॥
लानि चरति, एकं च चतुर्विंशशतभागं मण्डलस्य, किमुक्तं भवति ?-परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्ड-18 लस्प चतुर्भाग-चतुर्विंशत्यधिकशतसत्कैकत्रिंशद्भागप्रमाणमेकं च चतुर्विशशतभागं मण्डलस्य, सर्वसङ्ख्यया द्वात्रिंशत पञ्चदशस्य मण्डलस्य चतुर्विशत्यधिकशतभागान् चरतीति, कथमेतदवसीयते इति चेत् , उच्यते, त्रैराशिकवलात, तथाहि-15 यदि चतुर्विशत्यधिकेन पर्वशतेन सप्तदशा शतान्यष्टपश्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभ्यते । राशित्रयस्थापना १२४ । १७६८ । १ । अत्रान्त्येन राशिना मध्यराशिर्गुण्यते स च तावानेव जातः, तत्रायेन राशिना || भागहरणं लब्धाश्चतुर्दश शेषास्तिष्ठन्ति द्वात्रिंशत् १४१३४ तत्र छेद्यच्छेदकराश्योकेिनापवर्त्तना क्रियते, तत इदमाग-12 अच्छति-चतर्दश मण्डलानि पश्चदशस्य मण्डलस्य षोडश द्वापष्टिभागाः १४ । उक्त चैतदन्यत्रापि-"चोइस य मंडलाई विसद्विभागा य सोलस इबिजा । मासद्धेण उडुबई एत्तियमित्तं चरइ खित्तं ॥१॥" 'ता आइयेण'मित्यादि, आदित्येना -1
॥२३८॥ मासेन चन्द्रः कति मण्डलानि चरति ?, भगवानाह-'ता सोलसे'त्यादि, षोडश मण्डलानि चरति, पोशमण्डल चारीच ४ तदा अपरे खलु द्वे अष्टके-चतुर्विंशत्यधिकशतसत्कभागाष्टकप्रमाणे ये केनाप्यसामान्ये-केनाप्यनाचीर्णपूर्वे चन्द्रः स्वयमेव
।
अनुक्रम [१०९]
~486~