________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
सूर्यप्रज्ञ- प्तिवृत्तिः (मल.) ॥२३७॥
[८१
चरति, तंजहा-तईए अद्धमडले पंचमे अद्धमंडले सत्तमे अद्धमंडले नवमे अमंडले एक्कारसमे अद्धमंडले ||१३प्राभूतेतेरसमे अद्धमंडले पन्नरसमंडलस्स तेरस सत्तट्टिभागाई, एताई खलु ताईछ अद्धमंडलाई तेरस य सत्तहि- चन्द्रायनम भागाइं अहमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति, एतावया च पढमे चंदायणे समते|
ण्डलचारः
सू८१ भवति, ता णक्खसे अद्धमासे नो चंदे अदमासे नो चन्दे अद्धमासे णक्खत्ते अडमासे, ता नक्खत्ताओ अद्धमासातो ते चंदे चंदेणं अद्धमासेणं किमधियं चरति एगं अहमंडलं चरति चत्तारिय सत्तविभागाई अहम-13
लस्स सत्तविभाग एकतीसाए छेत्ता णव भागाई, ता दोचायणगते चंदे पुरच्छिमाते भागाते णिक्खममाणे सचउप्पण्णाहं जाहं चंदे परस्स चिन्नं परिचरति सत्त तेरसकाई जाई चंदे अप्पणा चिणं चरति, ता दोचा-II यणगते चंदे पचत्थिमाए भागाए निक्खममाणे चउप्पण्णाजा चंदे परस्स चिपणं परिचरति छ तेरसगाई
चंदे अप्पणो चिषणं पहिचरति अपरमाई खलु दुवे तेरसगाई जाई चंदे केणइ असमन्नगाई सयमेव पविद्वित्ता २ साधारं घरति, कतराई खलु ताई दुवे तेरसगाई जाई चंदे केणइ असामणगाई सयमेव पविवित्ता २ चार ।
चरति , इमाई खलु ताई दुवे तेरसगाई जाई चंदो केणह असामण्णगाई सयमेव पविद्वित्ता २ चारं चरति सधभंसरे चेव मंडले सबबाहिरे चेव मंडले, एयाणि खलु ताणि दुवे तेरसगाई जाई चंदे केणइ जाव चारा चरह, एतावता दोचे चंदायणे समत्ते भवति, ता णक्खत्ते मासे नो चंदे मासे चंदे मासे णो णक्खते मासे, ता पक्खताते मासाए चंदेणं मासेणं किमधियं चरति , ता दो अद्धमंडलाई परति अटप सत्तट्ठिभागाई।
अनुक्रम [१०९]
~484~