________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूयप्रज-
युग पानाताना
प्रत सूत्रांक [८०]
॥२३६॥
युगे पौर्णमासीनां द्वापष्टिसझ्याकत्वात् तास्वेव च चन्द्रमसः परिपूर्णविरागभावात् , तथा युगे सर्वसङ्ख्यया एक चतुर्विशत्यसित्तिःधिक पर्वशतं अमावास्यापौर्णमासीनामेय पर्वशब्दवाच्यत्वात् तासां च पृथक् पृथक् द्वापष्टिसलयानामेकत्र मीलने चतुर्वि-
F१३ माभृते
पूर्णिमावा(मलाशत्यधिकशतभावात् , एवमेव च युगमध्ये सर्वसङ्कलनया चतुर्विंशस्यधिक कृत्स्नरागविरागशत, 'जावइयाण'मित्यादि, स्थान्तर
यावन्तः पश्चानां चन्द्रचन्द्राभिवद्धितचन्द्राभिवर्धितरूपाणां समया एकेन चतुर्विशत्यधिकेन समयशतेनोना एतावन्तः ४परीताः-परिमिताः असङ्ख्याता देशरागविरागसमया भवन्ति, एतेषु सर्वेष्वपि चन्द्रमसो देशतोरागविरागभावात् , यत्तु चतु-13
विंशत्यधिक समयशतं तत्र द्वापष्टिसमयेषु कृत्स्नो रागो द्वापष्टौ च समयेषु कृत्स्नो विरागस्तेन तद्वर्जनं इत्याख्यातं, मयेति ।
गम्यते, एतच भगवचनमतः सम्यक् श्रद्धेयमिति, सम्पति कियत्सु महत्तेषु गतेष्वमावास्यातोऽनन्तरं पौर्णमासी कियत्स। रीवा महतंप गतेषु पौर्णमास्या अनन्तरममावास्या इत्यादि निरूपयति-ता अमावासातो ण'मित्यादि, सुगम, नवरं |
अमावास्याया अनन्तरं चन्द्रमासस्थार्डेन पौर्णमासी पौर्णमास्या अनन्तरमई मासेन चन्द्रमासस्थामावास्या अमावास्याया
शामावास्या परिपूर्णेन चन्द्रमासेन पौर्णमास्या अपि पौर्णमासी परिपूर्णेन चन्द्रमासेनेति भवति यथोक्का मुरसल्या ४|उपसंहारमाह-एस ण'मित्यादि, एषः-अष्टी मुहूर्तशतानि पश्चाशीत्यधिकानि द्वात्रिंशच द्वापटिभागा मुहूर्तस्येत्येता&वान-एतावत्प्रमाणश्चन्द्रमासः, एतत्-एतावत्प्रमाणं शकलं-खण्डरूपं युगं चन्द्रमासप्रमितं युगशकलमेतदित्यर्थः ॥ सम्पति चन्द्रो यावन्ति मण्डलानि चन्द्रार्द्धमासेन चरति तन्निरूपणार्थं प्रश्नसूत्रमाह
२३६॥ ता चंदेणं अद्धमासेणं चंदे कति मंडलाई चरति ?, ता चोइस चउम्भागमंडलाई चरति एगं च पञ्चीस
अनुक्रम [१०८]
*6644
C%22%
~482