________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
दीप अनुक्रम [१०४]
सूर्यप्रज्ञ- विषये सूर्यनक्षत्रयोगविषये च पञ्चापि वार्षिकीरावृत्तीः प्रतिपाद्य सम्प्रति हेमन्तीः प्रतिपिपादयिषुस्तद्गतमधमावृत्ति-१२माभूते प्तिवृत्तिः विषयं प्रश्नसूत्रमाह
हमन्त्य II ता एएसि णं पंचण्हं संबच्छराणं पदमं हेमंत आउहि चंदे केणं णक्खत्तेणं जोएति ?, ता हत्थेणं, हत्थII
सू ७७ ॥२२॥ सणं पंच मुहत्ता पण्णासं च पावद्विभागा मुहत्तस्स पावहिभागं च सत्तद्विधा छेत्ता सहि चुणिया भागा
बसेसा, तं समयं च णं सूरे केणं णवत्तेणं जोएति ?, उत्तराहिं आसाढाहिं, उत्सराणं आसाढाणं चरिम-14
समए, ता एएसि णं पंचण्हं संवच्छराणं दोषं हेमंतिं आउदि चंदे केणं णवत्तणं जोएति !, ता सतभिसपाहि, सतभिसयाणं दुन्नि मुहुत्ता अट्ठावीसं च बाबविभागा मुहत्तस्स चावविभागं च सत्तद्विधा छेत्ता उत्तालीसं चुणिया भागा सेसा, तं समयं च णं सूरे केणं णवत्तेणं जोएति !, ता उत्तराहिं आसादाहिं. उत्तराणं आसाहाणं चरिमसमए, तेसि णं पंचण्हं संवच्छराणं तच्चं हेमति आउहि चंदे केणं णक्वत्तेणं | जोएति !, ता पूसेणं, पूसस्स एकूणवीसं मुहत्ता तेतालीस च बावद्विभागा मुहत्तस्स यावहिभागं च सत्त-14 विधा छेत्ता तेत्तीसं चुपिणया भागा सेसा, तं समयं च णं सूरे केणं णक्वत्तेणं जोएति, ता उत्सराहि
आसादाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसि णं पंचण्डं संवच्छराणं चस्थि हेमति आउहि चंदे | ॥२२८॥ ४किणं णक्खत्तेणं जोएति !, ता मूलेणं, मूलस्स छ मुहुत्ता अट्ठावन्नं च बावद्विभागा मुहत्तस्स घावहिभाग ४
च सत्सद्विधा छेत्ता वीसं चुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति, ता उत्त-13
REnatantnamaranxi
~466~