________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]]
गाथा
शतैश्चत्वारिंशदधिः १४६४० चत्वारः परिपूर्णा नक्षवपर्यायाः शुद्धाः स्थितानि शेषाणि त्रयस्त्रिंशच्छतानि पञ्च पश्चाशद-12 IMधिकानि ३३५५ तेभ्योऽष्टाशीत्या पुष्यः शुद्धः स्थितानि पश्चात् द्वात्रिंशग्छतानि सप्तषष्ट्यभ्यधिकानि ३२६७ तेभ्यो।
द्वात्रिंशता शरष्टापमापदधिक ३२५८ अश्लेषादीनि मृगशिरापर्यन्तानि नक्षत्राणि शुद्धानि स्थिताः शेषा नव ९ तेन |चार्दा न शुद्धपति, तत आगतं नव चतुर्विंशदधिकशतभागान् आसत्कानवगाह्य सूर्यस्त्रिंशत्तमं स्वमूतुं परिसमापयति । तदेवमुक्ताः सूर्यर्तवः, सम्पति चन्द्र 'नां चत्वारि शतानि युत्तराणि ४०२, तथाहि-एकस्मिन्नक्षत्रपर्याये चन्द्रस्य षट् ऋतको भवन्ति चन्द्रस्य च नक्षत्रपया युगे भवन्ति सप्तषष्टिसवास्ततः सप्तर्षष्टिः पहिर्गण्यते जातानि चत्वारि शतानि | व्युत्तराणि ४०२ एतावन्तो युगे चन्द्रस्य ऋतवः, उक्तं च-"चत्तारि उउसयाई विउत्तराई जुगंमि चंदस्स । एकैकस्प चंद्रोंः परिमाणं परिपूर्णाश्चत्वारोऽहोरात्राः पञ्चमस्य चाहोरात्रस्य सप्तत्रिंशत्सप्तपष्टिभागाः, तथा चोक्तम्-"चंदस्सुस-1
परिमाणं चत्तारि अ केवला अहोरसा । सत्पत्तीस अंसा सत्तहिकरण छएणं ॥१॥" कथमेतदवसीयते इति चेत् , उच्यते, सहकस्मिनक्षत्रपये पटू ऋतव इति प्रागेवानन्तरमुक्तम् , नक्षत्रपर्यायस्य चन्द्रविषयस्य परिमाण सप्तविंशतिरहोरात्राः एकस्ख
चाहोरात्रस्य एकविंशतिः सप्तपष्टिभागाः तत्राहोरात्राणां पविभागो हियते लब्धाश्चत्वारोऽहोरात्राः शेषास्तिष्ठन्ति यस्ते सप्तषष्टिभागकरणार्थ सप्तपश्या गुण्यन्ते जाते वे शते एकोत्तरे २०१ तत उपरितना एकविंशतिः सप्तपष्टिभागाः प्रक्षिप्यन्ते, जाते वे शते द्वाविंशत्यधिक २२२ तेषां पविर्भागे हते लब्धाः सप्तत्रिंशत् ३७ सप्तषष्टिभागाइति, तेषां च चन्द्रनामानयनाय पूर्वाचायरिदं करणमुक्त-"चंदऊऊआणयणे पर्व पन्नरससंगुणं नियमा। तिहिसखित्तं संत चावट्ठीभागपरिहीणं ॥१॥चोत्तीस
दीप अनुक्रम [१०२-१०३
~437~