________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]]
॥२१शा
गाथा
पाढा न शुपति, तत आगत त्रिंशदधिक शतं चतुर्विंशदधिकशतभागानां पूर्वाषाढासत्कमवगाय चन्द्रविंशत्तम सूर्य १२ प्राभूतेतिवृत्तिः NM परिसमापयति । सम्पति सूर्यनक्षत्रयोगभावना क्रियते, स एव पश्चोत्तरशतत्रयप्रमाणो धुवराशिः प्रथमसूर्य जिज्ञासा-: ऋतुष चन्द्र
थामेकेन गुण्यते 'एकेन च गुणितं तदेव भवतीति जातस्तावानेव ततः पुष्यसत्का अष्टाशीतिः शुद्धा.स्थिते शेषे द्वे शतेन सप्तदशोत्तरे २१७ ततः सप्तषश्या अश्लेषा शुद्धा स्थितं शेष सार्द्ध शतं १५० ततोऽपि चतुर्विंशपछतेन मघा शुद्धा स्थिताः पश्चात् षोडश, आगतं पूर्वफाल्गुनीनक्षत्रस्य षोडश चतुस्त्रिंशदधिकशतभागानवगाह्य सूर्यः प्रथम स्वमृत परिसमापयति,
तथा द्वितीयसूर्यजिज्ञासायां स ध्रुवराशिः पश्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते जातानि नष शतानि पञ्चदशोत्तराणि X९१५ ततोऽष्टाशीत्या पुष्यः शुद्धिमगमत् , स्वितानि पश्चादष्टौ शतानि सप्तविंशत्यधिकानि ८२७ तेभ्यः सप्तपश्या अश्लेषा । लाशुद्धा स्थितानि शेषाणि सप्त शतानि षष्यधिकानि ७६० तेभ्यश्चतुर्विंशदधिकेन शतेन मघा शुद्धा स्थितानि शेषाणि पदास
शतानि षविंशत्यधिकानि ६२६ तेभ्यश्चतुस्त्रिंशदधिकेन शतेन पूर्वफाल्गुनी शुद्धा स्थितानि पश्चाञ्चत्वारि शतानि दिनवत्यधिकानि ४९२ ततोऽपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरफाल्गुनी शुद्धा स्थिते द्वे शते एकनवत्यधिके २९१| ततोऽपि चतुर्विंशेन शतेन हस्तः शुद्धः स्थितं पश्चात् सप्तपश्चाशदधिकं शतं १५७ ततोऽपि चतुस्त्रिंशदधिकेन शतेन | [चित्रा शुद्धा स्थिता शेषास्त्रयोविंशतिः २३, आगतं स्वातेस्खयोविंशति सप्तपष्टिभागानवगाह्य सूर्यों द्वितीयं स्वमूतुं परि
४ ॥२१॥ |समापयति, एवं शेषेष्वपि ऋतुषु भावनीय, त्रिंशत्तमसूर्य तुजिज्ञासायां स एव ध्रुवराशिः, पञ्चोत्तरशतत्रयपरिमाणमा एकोनपाच्या गुण्यते जातानि सप्तदश सहस्राणि नव शतानि पञ्चनवत्यधिकानि १७९९५ तत्र चतुर्दशभिः सहस्रैः पतिः।
दीप अनुक्रम [१०२-१०३
~436~