________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्राक
[६९]
45
सू६९
सूर्यप्रज्ञ-त्रिीणि चाहोरात्रशतानि षट्पट्यधिकानि एकः सूर्यसंवत्सरः, ततोऽन्यस्त्रिभिरहोरात्रशतैः षषष्ट्यधिकैरन्यानि द्वितीया-१० प्राभूते तिवृत्तिःलान्यष्टाविंशति नक्षत्राणि परिभुड़े, तदनन्तरं भूयस्तान्येव प्रधमान्यष्टाविंशति नक्षत्राणि तावत्याहोरात्रसञ्जाया क्रमेण २२ प्राभूत(मल०)
युनक्ति, ततः षट्षष्ट्यधिकरात्रिन्दिवशतत्रयातिक्रमेण सूर्यस्य तस्मिन्नेव देशे तादृशेनैवापरेण नक्षत्रेण सह योगो न तु प्राभृते ॥१९६॥
तेनैव, 'ता जेण'मित्यादि, इदं सूत्रमक्षरार्धं प्रतीत्य सुगर्म, भावना तु प्रागेव कृता, ता जेण'मित्यादि, ता इति पूर्ववत्, अद्य-विवक्षिते दिने येन नक्षत्रेण सह सूर्यो यस्मिन् देशे योगं युनक्ति स इमानि अष्टादश रात्रिन्दिवशतानि त्रिंशतानि
नक्षत्रयोगः त्रिंशदधिकानि उपादाय-अतिक्रम्य पुनरपि तस्मिन्नेव देशेऽन्येनैव तादृशेन सह योग युनक्ति, न तु तेनैव, कस्मादिति | चेत्, उच्यते, इह रात्रिन्दियानामष्टादश शतानि त्रिंशदधिकानि युगे भवन्ति, तत्र सूर्यो विवक्षितादिनादारभ्य तस्मिनेव देशे तदैव दिने तेनैव नक्षत्रेण सह योगमागच्छति तृतीयसंवत्सरे, युगे च सूर्यवर्षाणि पञ्च, ततस्तृतीये पश्चमे चा सूर्यसंवत्सरे सूर्यस्य तेनैव नक्षत्रेण तस्मिन्नेव काले योगमादत्ते न तु युगातिकमे षष्ठे वर्षे इति, 'ता जेण'मित्यादि, सुगम, नवरं पत्रिंशद्रात्रिन्दिवशतानि पश्यधिकानि युगद्वये भवन्ति, युगद्वये च दश सूर्यनक्षत्राणि (प्रथा ६०००), ततो युगद्वयातिकमे एकादशे वर्षे सूर्यस्य तेनैव नक्षत्रेण सह तस्मिन्नेव देशे योग उत्पद्यते इति । इह जम्बूहीपे हो चन्द्रमसी द्वौ सूर्यो, एकैकस्य चन्द्रमसो भिन्नो ग्रहादिकः परिवार इति श्रुत्वा कश्चिदेवमपि मन्येत यथा भिन्नकालं मण्ड-2
C ॥१९६॥ शालेषु चन्द्रादीनां गतिर्भिन्नकालं च तेषां नक्षत्रादिभिः सह योग इति, ततस्तदाशङ्कापनोदार्थमाह
ता जया णं इमे चंदे.गतिसमावण्णए भवति तताणं इसरेवि चंदे गतिसमावण्णए भवति, जताणे इतरेवि
अनुक्रम
[९६]
M
~402~