________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [६८]
तिचत्वारिंशदधिकद्विर्तानामेकस्य च मुहर्तस्य षट्चत्वारिंशता द्वाषष्टिभागैरश्लेषादीनि उत्तराषाढापर्यम्तानि नामणि शखानि स्थितानि पश्चात्रीणि शतानि पञ्चाशदधिकानि मुहूर्तानामेकस्य च मुहर्तस्य चतुर्दश द्वापष्टिभागा एकस्यचिद्वापछि भागस्य द्वादश सप्तपष्टिभागाः ३५०।१४।१२ ततखिभिः शतेनेवोत्तरहर्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभा-1 गैरेकस्य च द्वापष्टिभागस्थ पट्पट्या सप्तपष्टिभागैरभिजिदादीनि रोहिणीपर्यन्तानि शुद्धानि, स्थिताः पश्चाचत्वारिंशन्मुहर्चाः एकस्य च मुहूत्स्य एकपञ्चाशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयोदश सप्तपष्टिभागाः ४० । ५९ ॥ १३॥ तकविंशता मुहतैर्मृगशिरः शुद्धः, स्थिताः पश्चाद्दश मुहर्ताः, शेषं तथैव १०। ५१११३ । तत आगतं आनक्षत्रस्य चन्द्रेण | सह संयुक्तस्य चतुएं मुहूर्तेषु एकस्य च मुहूर्तस्य दशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुष्पश्चाशति सप्तपछिमागेष्ठ ४।१०।५४ । शेषेषु द्वादशी अमावास्या परिसमाप्तिमियर्ति, सम्प्रति सूर्य विषये प्रक्षमाह-तं समयं चाण'मित्यादि, सुगम, भगवानाह-ता अहाए चेव' आर्द्रयैव युक्ता सूर्योऽपि द्वादशीममावास्यां परिसमापयति, शेषपाठविषयेऽतिदेशमाह-अदाए जहा चन्दस्स' यथा चन्द्रविषये आोयाः शेष उक्तस्तथा सूर्यविषयेऽपि वक्तव्यः, स चैवम्-'अहाए चतारि मुहत्ता दस य वावडिभागा मुहत्तस्स बावद्विभागं च सत्तविहा छेत्ता चउप्पण्णं चुणिया भागा सेसा' इति । परमद्वाषष्टितमामावास्याविषयं प्रश्नमाह-ता एएसि ॥'मित्यादि, सुगर्म, भगवानाह-'ता पुणवसुणा' इत्यादि, ता इति पूर्ववत्, पुनर्वसुना युक्तश्चन्द्रश्चरमा द्वाषष्टितमाममावास्यां परिसमापयति, तदानीं च-चरमद्वाषष्टितमामावास्थापरिसमाप्तिवेलायां पुनर्वसुनक्षत्रस्य द्वाविंशतिर्मुहर्ताः षट्चत्वारिंशच द्वापष्टिभागा मुहूर्तस्य शेषाः, तथाहि-सा एकला
अनुक्रम
[९५]
~395