________________
आगम
(१६)
प्रत
सूत्रांक
[ ६८ ]
दीप
अनुक्रम [५]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
मूलं [६८]
प्राभृत [१०], • प्राभृतप्राभृत [२२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
२२ प्राभूत
( मल० )
॥१९२॥
सूर्यमज्ञ- 2 भागा एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः १९८ । १५ । ३ तत एतस्माद् द्विसप्तत्यधिकेन मुहर्त्तशंतेन षट्च- ४१० प्राभृते सिवृत्तिः त्वारिंशता च मुहूर्त्तस्य द्वाषष्टिभागैरश्लेषादीनि उत्तराफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि पञ्चादवतिष्ठन्ते पञ्चविंशतिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य एकत्रिंशद् द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयः सप्तषष्टिभागाः २५ । ३१ । ३ । । तत आगतं हस्तनक्षत्रस्य चन्द्रेण सह योगमुपागतस्य चतुर्षु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुःषष्टौ सप्तषष्टिभागेषु शेषेषु तृतीयाममावास्यां परिसमापयति । अत्रैव सूर्यविषयं प्रश्नसूत्रमाह 'तं समयं च णमित्यादि, सुगमं, भगवानाह - 'ता हत्थेणं चेव'सि हस्तेनैव नक्षत्रेण युक्तः सूर्योऽप्यमावास्यां तृतीयां परिसमापयति, एतच्चोभयोरपि करणस्य समानार्थत्वादवसेयं, एवमुत्तरसूत्रयोरपि द्रष्टव्यं, शेषपाठविषयेऽतिदेशमाह - | 'हत्थस्स जं चैव चंदस्स' यथा चन्द्रस्य विषये हस्तस्य शेष उक्तः तथा सूर्यस्यापि विषये वक्तव्यः, स चैवम् -'हत्थस्स चत्तारि मुहुत्ता तीसं चैव चावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिहा हित्ता बावट्ठी चुण्णिया भागा सेसा' इति, सम्प्रति द्वादशामावास्याविषयं प्रश्नसूत्रमाह- 'ता एएसि णमित्यादि सुगमं, भगवानाह - 'ता अद्दाहिं' इत्यादि, आर्द्रया युक्तश्चन्द्रो द्वादशीममावास्यां परिसमापयति, तदानीं चार्द्रायाश्चत्वारो मुहर्त्ता दश मुहर्त्तस्य द्वाषष्टिभागा द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा चतुःपञ्चाशचूर्णिका भागाः शेषाः, तथाहि —स एव ध्रुवराशि:- ६६ । ५ । १ । द्वादश्यमावास्या चिन्त्यमाना वर्त्तते इति द्वादशभिर्गुण्यते, जातानि सप्त शतानि द्विनवत्यधिकानि मुहर्त्तानामेकस्य च मुहूर्त्तस्य पष्टिर्द्धापष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः ७९२ । ६० । १२ । एतस्माच्चतुर्भिः शतैः
Education internationa
For Parts Only
~ 394~
प्राभृते अमावास्या नक्षत्राणि
सू. ६८
॥ १९२॥