________________
आगम
(१६)
ཊཡྻཱ ཡྻ
[ ६८ ]
अनुक्रम
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
मूलं [६८]
प्राभृत [१०], - प्राभृतप्राभृत [२२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
तेर्ण ओएति ?, अद्दाहिं, अद्दाणं चत्तारि मुहत्ता दस य यावद्विभागा मुहुत्तस्स यावहिं च सत्तट्टिया ऐसा चड़पणं चुण्णिया भागा सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, ता अद्दाहिं चैव, अदाणं जहा चंदस्स । ता एएसि णं पंचहं संबच्छराणं चरिमं बावडिं अमावासं चंदे केणं णक्खन्तेर्ण जोएति ?, ता पुणवसुणा, पुणवमुस्स बावीस मुत्ता बायालीसं च वासट्टिभागा मुहत्तस्स सेसा । तं समयं चणं सूरे केणं णक्खत्तेणं जोएति ?, ता पुणवसुणा चेव, पुणवसुस्स पणं जहा चंदस्स (सूत्रं ६८ ) ॥
'ता एएसि णमित्यादि सुगर्म, भगवानाह - 'ता असिलेसाहि' इत्यादि, ता इति पूर्ववत्, अश्लेषाभिः सह युक्तचन्द्रः प्रथमाममावास्यां परिसमापयति, अश्लेषानक्षत्रस्य पट्तारत्वात्तदपेक्षया बहुवचनं तदानीं च प्रथमामावास्यापरिस्मासिवेलायामश्लेषा नक्षत्रस्य एको मुहूर्त्तश्चत्वारिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य द्वापष्टिभागं च सप्तषष्टिधा छिरवा पट्षष्टिब्धूर्णिका भागाः शेषाः, तथाहि - स एव ध्रुवराशिः ६६ । ५ । १ । प्रथमामावास्या किल सम्प्रति चिन्त्यमाना वर्त्तते इत्ये केन गुण्यते, एकेन च गुणितं तदेव भवतीति तावानेव जातः, तत एतस्मात् "बावीसं च मुहुत्ता छायालीस विसङि भागा य । एयं पुणयसुरस य सोहेयवं हवइ पुण्णं ॥ १ ॥” इति वचनात् द्वाविंशतिर्मुहर्त्ता एकस्य च मुहूर्त्तस्य पटूचत्वारिंशत् द्वाषष्टिभागा इत्येवंप्रमाणं पुनर्वसुशोधनकं शोध्यते, तत्र पट्षष्टेर्मुहूर्त्तेभ्यो द्वाविंशतिर्मुहूर्त्ताः शुद्धाः स्थिताः पश्चाच्चतुश्चत्वारिंशत् ४४, तेभ्य एकमुहूर्त्तमपेक्ष्य तस्य द्वाषष्टिभागाः कृताः, ते द्वाषष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाताः सप्तषष्टिः, तेभ्यः षट्चत्वारिंशत् शुद्धाः शेषास्तिष्ठन्ति एकविंशतिः, त्रिचत्वारिंशतो मुहर्त्तेभ्यस्त्रिंशता पुण्यः शुद्धः,
For Pal Use Only
~391~
war