________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[६७]
15
सूर्यप्रज्ञ-8वेकस्य च द्वापष्टिभागस्य चतुर्विंशति सप्तपष्टिभागेष्वतिकान्तेषु एकोनविंशती च मुहूर्वेषु एकस्य च मुहूर्तस्य त्रिच- १.प्राभृते तिवृत्तिःलावारिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य त्रयविंशति सप्तपष्टिभागेषु शेषेषु चरमा द्वापष्टितमा पौर्णमासी परि- २२प्राभृत(मल०)
समाप्तिमगमदिति । तदेवं पौर्णमासीविषयश्चन्द्रनक्षत्रयोगः सूर्यनक्षत्रयोगश्चोक्तः, सम्प्रत्यमावास्याविषयं सूर्यनक्षत्रयोग। प्राभृते ॥१९॥ चन्द्रनक्षत्रयोगं च प्रतिपिपादयिषुः प्रथमतः प्रथमामावास्याविषयं प्रश्नसूत्रमाह
अमावास्या एतेसि णं पंचाहं संवच्छराणं पढम अमावासं चंदे केणं णक्वत्तेणं जोएति ?,ता अस्सेसाहिं, अस्सेसाणे एके
नक्षत्राणि मुलुत्ते चत्तालीसं च वाचट्ठिभागा मुहत्तस्स वावविभागं च सत्तद्विधा छेत्ता बावढि चुणिया सेसा, तं समयं ।
RI सू६८ चणं सूरे केणं णक्खत्तेणं जोएति,ता अस्सेसाहिं चेव,अस्सेसाणं एको मुहुत्तो चत्तालीसं च वावहिभागामुहुत्तस्स बावट्ठिभागं सत्तद्विधा छेत्ता बावट्टि चुणिया भागा सेसा, ता एएसिणं पंचण्हं संवच्छराणं दोचं अमावासंडू चंदे केणं णक्खतेणं जोएति?, ता उत्सराहिं फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहत्ता पणतीसंबावटि. |भागा मुहत्तस्स बावहिभागं च सत्तद्विधा छेत्ता पषणट्टि चुपिणयाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति?,ता उत्तराहि चेव फग्गुणीहि, उत्तराणं फग्गुणीणं जहेव चंदस्स।ता एतेसि णं पंचण्हं संवच्छराणं तचं अमावासं चंदे केणं नकखत्तेणं जोएति, ता हत्थेणं, हत्थस्स चत्तारि मुहुत्ता तीसं च पावविभागा मुहत्तस्स। पावहिभागंच सत्तद्विधा छेत्ता वावढि चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति,
॥१९०॥ &ाता हत्थेणं चेच, हत्थस्स जहा चंदस्स,ता एएसिणं पंचण्हं संवच्छराण दुवालसमं अमावासं चंदे केणं णक्ख-II
अनुक्रम
[९४]
~390