________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], --------------------प्राभृतप्राभृत [२२], ------------- ------ मूलं [६४-६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६४-६६]
दीप अनुक्रम [९१-९३]
राणं वोचं पुण्णिमासिणि सूरे कसि देसंसिजोएति?, ता जंसिणं देससि मुरे पढमं पुण्णिमासिणि जोएइताए पुण्णिमासिणीठाणाओ मंडलं'चउवीसं सएण छेत्ता दो चउणवहभागे उवाइणावित्ता एस्थ णं से सूरे दोचं हूँ पुषणमासिणि जोएइ, ता एएसिणं पंचण्हं संघच्छराणं तच्चं पुषिणमासिणि सूरे कंसि देसंसि जोएइ, ता
जसिणं देसंसि सूरे दोचं पुषिणमासिणि जोएति ताते पुण्णिमासिणिहाणाते मंडलं चउच्चीसं सतेणं छेसा चउ Kणउतिभागे उवातिणावेत्ता एत्थ णं से सुरे तच्च पुण्णिमासिणि जोएति. ता एतेसिणं पंचण्ई संबच्छराणं
दुवालसं पुषिणमासिणि० जोएति, ताते पुणिमासिणिहाणाते मंडलं चउद्दीसेणं सतेणं छेत्ता अट्टछत्ता|ले भागसते ज्वाइणावेत्ता, एस्थ णं से सूरे दुवालसमं पुषिणमासिणि जोएति, एवं खलु एतेणुवाएणं ताते २ पुषिणमासिणिहाणाते मंडलं चवीसेणं सतेण छेत्ता चउणउतिं २ भागे उवातिणावेत्ता तसिणं २ देसंसि तं तं पुण्णिमासिणि सूरे जोएति, ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावद्धिं पुण्णिमासिणि सूरे कसि देसंसि जोएतिी,ताजंबुहीवरसणं पाईणपडिणीयताए उदीणदाहिणायताए जीवाए मंडलं चउच्चीसेणंसएणं छेसा पुरच्छिमिसि चउभागमंडलंसि ससाथीसं भागे उवातिणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता अट्टार
सभागेउवादिणावेत्ता तिहिं भागेहि दोहिय कलाहिं दाहिणिल्लं चउभागमंडलं असंपत्ते एत्थणं सूरे चरिमं बावर्डि ४ पुषिणमं जोएति (सूत्रं ६४)।ता एएसिणंपंचण्ह संवच्छराणं पढमं अमावासं चंदे कंसि देसंसि जोएति ?, हैता जंसि णं देसंसि चंदे चरिमयावहिं अमावासं जोएति ताते अमावासहाणाते मंडलं चउवीसेणं सतेणं,
~373~