________________
आगम
(१६)
प्रत
सूत्रांक
[ ६३ ]
दीप
अनुक्रम
[30]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
• प्राभृतप्राभृत [२२],
मूलं [ ६३ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञतिवृत्तिः ( मल०) ॥१८२॥
१९८४, तेषां चतुर्विंशत्यधिकेन शतेन भागो हियते, लब्धाः षोडश सकलमण्डल परावर्त्ताः समस्तस्यापि च राज्ञेनिलेंपीभवनादागतं यस्मिन् देशे पाश्चात्ययुगसम्बन्धि चरमद्वाषष्टितमपौर्णमासी परिसमाप्तिः, चरमद्वाषष्टितमपरिसमाप्तिदेशं पृच्छति 'ता एएसि ण' मित्यादि, ता इति-तत्र युगे एतेषामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये चरमां द्वाष्टितमां पौर्णमासी चन्द्रः कस्मिन् देशे युनक्ति-परिसमापयति १, भगवानाह - 'जंबुद्दीवरस णमित्यादि, ता इति पूर्ववत्, जम्बूद्वीपस्य णमिति वाक्यालङ्कारे द्वीपस्योपरि प्राचीनापाचीनायतया, इह प्राचीनग्रहणेनोत्तरपूर्वा गृह्यते, अपाचीनग्रहणेन दक्षिणापरा, ततोऽयमर्थः- पूर्वोत्तरदक्षिणापरायतया, एवमुदीचिदक्षिणायतया - पूर्वदक्षिणोत्तरापरायतया जीवया४ प्रत्यचया दवरिकया इत्यर्थः, मण्डलं चतुविशेन चतुर्विंशत्यधिकेन शतेन छित्वा विभज्य भूयश्चतुर्भिर्विभज्यते, ततो दाक्षिणात्ये चतुर्भागमण्डले एकत्रिंशद्भागप्रमाणे सप्तविंशतिभागानुपादायाष्टाविंशतितमं च भागं विंशतिधा छित्त्वा तद्गतानष्टादश भागानुपादाय शेषैस्त्रिभिर्भागैश्चतुर्थस्य भागस्य द्वाभ्यां कलाभ्यां पाश्चात्यं चतुर्भागमण्डलमसम्प्राप्तः, अस्मिन् प्रदेशे चन्द्रो द्वाषष्टितमां चरमां पौर्णमासी परिसमापयति । तदेवं चन्द्रस्य पौर्णमासी परिसमाप्तिदेश उक्तः, सम्प्रति सूर्यस्य पौर्णमासी परिसमाप्तिदेशं प्रतिपिपादयिषुस्तद्विषयं प्रश्नसूत्रमाह-- 1
ता एएसिणं पंच बच्छराणं पढमं पुण्णिमा सिणिं सूरे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि सूरे चरिमं बावहिं पुष्णिमासिणि जोपति ताते पुणिमा सिणिट्ठाणातो मंडलं चउडीसेणं सतेणं छेत्ता चरणवर्ति भागे उवातिणावेत्ता एत्थ णं से सूरिए पढमं पुष्णिमासिणि जोएइ, ता एएसि णं पंचहं संवच्छ
Educatin internation
For Penal Use Only
~372~
२१० प्राभृते २२ प्राभृत प्राभृते पूर्णिमामावास्याः
सू ६३
॥ १८१॥