________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[६०]
पीप
156845454545454545%
मुत्ते सूरेण सद्धि जोयं जोएंति, अस्थि णक्खत्ता जे णवीसं अहोरत्ते तिनि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति, एएसि णं छप्पण्णाए णक्खत्ताणं कयरेणक्खत्ता जे गंतं चेव उच्चारेयई, ता एतेसि णं छप्पण्णाए णक्खसाणं तत्थ जे ते णक्वत्ता जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ते णं दो अभीयी, तत्थ जे ते णक्खत्ता जेणं छ अहोरत्ते एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ते णं वारस, तंजहा-दो सतभिसया दो अद्दा दो अस्सेसा दो सातीदो विसाहा दो जेट्ठा, तत्थ जे ते णखत्ता जेणं तेरस अहोरत्ते वारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ते णं तीसं, तंजहान्दो सवणा जाव दो पुष्वासाढा, तत्थ जे ते णक्खसा जे णं वीसं अहोरसे तिपिण य मुलुत्ते सूरेण जोयं जोएंति, ते णं पारस, तंजहा-दो उत्तरापोहबता जाव उत्तरासाढा (सूत्रं ६०)। । 'ता कहं ते' इत्यादि, ता इति पूर्ववत् , कथं !-केन 'नक्खत्तविजय'ति विपूर्वश्चिडू स्वभावात् स्वरूपनिर्णये वर्त्तते, तथा चोक्तमन्यत्र "आप्तवचनं प्रवचनं ज्ञात्वा विचयस्तदर्थनिर्णयनम् ।" तत्र विचयनं विषयो नक्षत्राणां विचयो नक्षत्रविचयः-नक्षत्राणां स्वरूपनिर्णय आख्यात इति वदेत् १, भगवानाह-ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण स्वयं कृत्वा परिभावनीयं, 'ता जंबुद्दीवे ण'मित्यादि, तत्र जम्बूद्वीपे णमिति वाक्यालङ्कारे द्वीपे द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते प्रभासिष्येते, द्वौ सूर्यो तापितवन्तौ तापयतस्तापयिष्यतः, षट्पञ्चाशन्नक्षत्राणि चन्द्रादिभिः सह योगमयुञ्जन् युञ्जन्ति योश्यन्ति, तत्र. तान्येव षट्पञ्चाशन्नक्षत्राणि दर्शयति-तंजहे'त्यादि
BOSSABRE5
अनुक्रम
[८७]
~361~