________________
आगम
(१६)
प्रत
सूत्रांक
[4]
दीप
अनुक्रम [७७]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [ ५६ ]
प्राभृत [१०], - प्राभृतप्राभृत [२०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञतिवृत्तिः ( मल०
॥१६८॥
प्रक्षिप्यते, जाता चतुस्त्रिंशत् १४, सा चतुर्विंशत्यधिकस्य शतस्य भागं न प्रयच्छति ततस्तस्यार्द्धं क्रियते, जाताः सप्तदश, ते त्रिंशता गुण्यन्ते, जातानि पञ्च शतानि दशोत्तराणि ५१०, तेषां द्वाषष्ट्या भागो हियते, लब्धा अष्टौ ८, शेषा- ४ स्तिष्ठन्ति चतुर्द्दश १४, ततच्छेद्यच्छेदकरा श्योर नापवर्त्तना, लब्धाः सप्त एकत्रिंशद्भागाः आगतं तृतीयं पर्व चरमेहोरात्रे अष्टौ मुहर्त्तानेकस्य सप्त एकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति । चतुर्थपर्वजिज्ञासायां चतुष्को प्रियते, स किल कृतयुग्मराशिरिति न किमपि तत्र प्रक्षिप्यते, चत्वारश्चतुर्विंशत्यधिकस्य शतस्य भागं न प्रयच्छति, ततस्तेऽर्द्ध क्रियन्ते, जातौ द्वौ तौ त्रिंशता गुण्येते, जाता पष्टिः ६०, तस्या द्वापथा भागो हियते, भागश्च न लभ्यते इति छेद्यच्छेदक राज्योरद्धेनापवर्त्तना, जातास्त्रिंशदेक त्रिंशद्भागाः आगतं चतुर्थ पर्व चरमेऽहोरात्रे मुहूर्त्तस्य त्रिंशतमेकत्रिंशद्भागानतिक्रम्य समाप्ति गच्छतीत्येवं शेषेण्यपि पर्वसु भावनीयं । चतुर्विंशत्यधिकशततमपर्वजिज्ञासायां चतुर्विंशत्यधिकं शर्तें प्रियते, तस्य किल चतुर्भिर्भागे हृते न किमपि शेषमवतिष्ठते इति कृतयुग्मोऽयं राशिः ततोऽत्र न किमपि प्रक्षिप्यते, ततश्चतुर्विंशत्यधिकेन शतेन भागो हियते, जातो राशिर्निर्लेपः आगतं परिपूर्ण चरममहोरात्रं भुक्त्वा चतुर्विंशतितमं पर्व समाप्तिं गतमिति । तदेवं यथा पूर्वाचार्यैरिदमेव पर्वसूत्रमवलम्ब्य पर्वविषयं व्याख्यानं कृतं तथा मया विनेयजनानुग्रहाय स्वमत्यनुसारेणोपदर्शितं, सम्मति प्रस्तुतमनुश्रियते तत्र युगसंवत्सरोऽभिहितः, साम्प्रतं प्रमाण संवत्सरमाह
Ja Education International
तापमाणसंयच्छरे पंचविहे पं० तं० नक्खते चंदे उडू आइचे अभिवहिए (सूत्रं ५७ ) ॥
- 'पमाणे'त्यादि, प्रमाणसंवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा-नक्षत्र संवत्सर ऋतुसंवत्सरश्चन्द्रसंवत्सरः आदित्यसंव
For Parts Only
~346~
१० प्राभूते
२० प्राभूतप्राभृते
युगसंवत्स
राः सू ५६ पर्वकरणाि
॥१६८॥