________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१६]
सूर्यप्रज्ञ-माभागाः १९ ॥४३ । ३३ । एतद्-एतावत्प्रमाणं पुष्यशोधनक, कथमेतावतः पुष्यशोधनकस्योत्पत्तिरिति चेत, पश्यते, हा १० प्राभृते प्तिवृत्तिः
पाश्चात्य युगपरिसमाप्ती पुष्यस्य त्रयोविंशतिः सतषष्टिभागा गताश्चतुश्चत्वारिंशदवतिष्ठन्ते, ततस्ते मुहूर्तानयना) त्रिंशता ४२० प्राभूत(मल.) गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि १३२०, तेषां सप्तषट्या भागो हियते, लब्धा एकोनविंशतिर्मुद्राः
का प्राभूते
युगसंवत्स॥१६॥ १९, शेषास्तिष्ठति सप्तचत्वारिंशत् ४७, सा द्वाषष्टिभागानयनार्थ द्वापट्या गुण्यते, जातान्येकोनत्रिंशत् शतानि चतुई-12
लाराः सू५६ शोत्तराणि २९१४, तत एतेषां सप्तषष्ट्या भागो हियते, लब्धानिचत्वारिंशत् द्वापष्टिभागाः एकस्य च द्वापष्टिभागस्य उपकरणानि
त्रयस्त्रिंशत् सप्तपष्टिभागा इति । 'उगुयालसय मित्यादि, एकोनचत्वारिंश-एकोनचत्वारिंशदधिकं मुहूर्त्तशतमुत्तराफा-1 काल्गुनीनां-उत्तराफाल्गुनीपर्यन्तानां नक्षत्राणां शोध्यम् १३९, द्वे शते एकोनषष्टे-एकोनषष्ट्यधिके विशाखासु-विशाखा-12
पर्यन्तेषु शोध्ये २५९, चत्वारि मुहूर्तशतानि नबोत्तराणि उत्तराषाढानां-उत्तराषाढापर्यन्तानां नक्षत्राणां शोध्यानि ४०९, 'सबस्थे'त्यादि, एतेषु सर्वेष्वपि शोधनेषु यत्पुष्यस्य मुहूर्तेभ्यः शेष-त्रिचत्वारिंशन्मुहर्तस्य द्वापष्टिभागा एकस्य च द्वाष-I |ष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागा इति तत्प्रत्येक शोधनीयं, तथा अभिजितश्चत्वारि मुहूर्त शतानि एकोनविंशानि-एको
नविंशत्यधिकानि षटू द्वापष्टिभागा मुहूर्तस्यैकस्य च द्वापष्टिभागस्य द्वात्रिंशचूर्णिकाभागाः-सप्तपष्टिभागा इति शोध्यम् , Mएतावता पुष्यादीन्यभिजिदन्तानि नक्षत्राणि शुक्ष्वन्तीतिभावार्थः । तथा 'उगुणत्तरे त्यादि, एकोनसप्ततानि-एकोनसप्त-IM॥१५॥
त्यधिकानि पश्च मुहूर्तशतानि उत्तरभाद्रपदानां-उत्तरभाद्रपदान्तानां शोध्यानि ५६९, तथा सप्तशतान्येकोनविंशानि४ एकोनविंशत्यधिकानि ७१९ रोहिणीपर्यन्तानां शोध्यानि, पुनर्वस्वन्ते-पुनर्वसुपर्यन्ते अष्टौ शतानि नवोत्तराणि ८०९४
अनुक्रम
[७७]]
~340~