________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
२०प्राभृत
%
सूर्यम- कान्ते युगस्यान्ते-युगस्य पर्यवसाने भवति, सेन युगमध्ये तृतीये संवत्सरेऽधिकमासः पश्चमे वेति द्वौ युगेऽभिवद्धिंतसंप्तिवृत्तिः वत्सरौ । सम्प्रति युगे सर्वसङ्ख्यया यान्ति पर्वाणि भवन्ति तावन्ति निदिदिक्षुः प्रतिवर्ष पर्वसङ्ख्यामाह-ता पढमस्स
१. प्राभृवे ण'मित्यादि, 'ता' इति तत्र युगे प्रथमस्य णमिति वाक्याल ती चान्द्रय संघसरस्य चतुर्विंशतिः पाणि प्रज्ञप्तानि,
प्राभृते द्वादशमासात्मको हि चान्द्रः संवत्सरः, एकैकस्मिंश्च मासे दे द्वे पर्वणी, ततः सर्वसञ्जयया चान्द्रे संवत्सरे चतुर्विंशतिः ॥१५५॥
युगसंवत्सपर्याणि भवन्ति, द्वितीयस्यापि 'चान्द्रसंवत्सरस्य चतुर्विंशतिः पर्वाणि भवन्ति, अभिवतिसंवत्सरस्य षडविंशतिः पर्वाणि,रासू ५६ | तस्य त्रयोदशमासात्मकत्वात् , चतुर्थस्य चान्द्रसंवत्सरस्य चतुर्विंशतिः पर्याणि, पञ्चमस्य अभिवतिसंवत्सरस्य पहर्षि- पर्वकरणानि शतिः पर्वाणि, कारणमनन्तरमेवोतं, तत एवमेव-उक्तेनैव प्रकारेण 'सपुच्चावरेणं'ति पूर्वापरगणितमीलनेन पश्चसां-I वत्सरिके युगे चतुर्विशत्यधिक पर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकृर्मिया च । इह कस्मिन्नयने कस्मिन् वा मण्डले किं पर्ये समाप्तिमुपयातीति चिन्तायां पूर्वाचार्यैः पर्वकरणगाथा अभिहिताः, ततस्ता विनेयजमानुग्रहार्थमुपदिश्यन्ते"इच्छापहि गुणिजे अयणं रूवाहि तु कायर्व । सोझं च हवइ एत्तो अयणक्खेत्तं उडुवइस्स ॥ १ ॥ जइ अयणा सुझंती तइपवजुया उ रुवसंजुत्ता । तावइयं तं अयणं नस्थि निरंसंमि रूबजुयं ॥२॥ कसिणमि होइ रूवं पक्खेवो दोय
होति भिन्नंमि । जावया सावइया एते ससिमंडला होति ॥३॥ ओयम्मि उ गुणकारे अम्भितरमंडले हवइ आई। जुग्गमि माय गुणकारे बाहिरगे मंडले आई ॥४॥" एषां क्रमेण व्याख्या-यस्मिन् पर्वणि अयनमण्डलादिविषया ज्ञातुमिच्छा तेन ॥१५५ ४ावराशिर्गुण्यते, अथ कोऽसी ध्रुवराशिः?, उच्यते, इह ध्रुवराशिप्रतिपादिकेयं पूर्वाचार्योपदर्शिता गाथा-“एगंच मंडला
अनुक्रम
[७७]
%X4%+34560
~320