________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभत [१०], ----------------प्राभूतप्राभत २०], --.................- मलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्राक
[१६]]
टीप
सूर्यप्रज
मच्छरस्स छच्चीसं पहा पण्णत्ता, एवामेव सपुधावरेणं पंचसंवच्छरिए जुगे एगे चउवीसे पवसते भवतीति ४१० प्राभृते तिवृत्तिःमक्खातं (सूत्रं ५६)॥'
२०प्राभृत(मल.) 'ता जुगसंवच्छरे णमित्यादि, युगसंवत्सरो-युगपूरकः संवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा-चान्द्रश्चान्द्रोऽभिवर्द्धि- प्राभृते. मातश्चान्द्रोऽभिवतिश्चैव, उक्त च-"चंदो चंदो अभिवडिओ यचंदोऽभियाहिओ चेष । पंचसहियं जुगमिणं दिह
युगसंवत्सतेलोकदंसीहि ॥१॥ पढमविया उ चंदा तइयं अभिवडियं बियाणाहि । चंदं चेव चउरथं पंचममभिवहियं जाण| CI
राः सू ५६ ॥२॥" तत्र द्वादशपूर्णमासीपरावर्ता यावता कालेन परिसमाप्तिमुपयान्ति तावान् कालविशेषश्चान्द्रः संवत्सरः, उक्त च–'पुष्णिमपरियट्टा पुण बारस संबच्छरो हवइ चंदो।' एकश्च पूर्णमासीपरावर्त एकश्चान्द्रमासः, तस्मिंश्च चान्द्रमासे रात्रिन्दिवपरिमाणचिम्तायामेकोनत्रिंशदहोरात्रा द्वात्रिंशच द्वापष्टिभागा रात्रिन्दिवस्य, एतत् द्वादशभिर्गुण्यते, जाता-13 नि त्रीणि शतानि चतुष्पश्चाशदधिकानि रात्रिन्दिवानां द्वादश च द्वापष्टिभागा रानिन्दिवस्य, एवं परिमाणश्चान्द्रः संच-12 त्सरः, तथा यस्मिन् संवत्सरेऽधिकमाससम्भवेन त्रयोदश चन्द्रमासा भवन्ति सोऽभिवतिसंवत्सर, उक्तं च-"तेरस या
चंदमासा एसो अभिवहिमओ उ नाययो ।' एकस्मिंश्चन्द्रमासे अहोरात्रा एकोनत्रिंशद्भवति द्वात्रिंशच द्वापष्टिभागा अहो-II *रात्रस्य, एतच्चानन्तरमेवोतं, तत एष राशिखयोदशभिर्गुण्यते, जातानि त्रीण्यहोरात्रशतानि ज्यशीत्यधिकानि चतु-II P ॥१५४॥
श्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतावदहोरात्रप्रमाणोऽभिवर्द्धितसंवत्सर उपजायते । कथमधिकमाससम्भवो सायनाभिवतिसंवत्सर उपजायते ।, कियता या कालेन सम्भवतीति ?, उच्यते, इह युगं चन्द्रचन्द्राभिषतिचन्द्राभि
अनुक्रम
[७७]
~318~