________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभूतप्राभत [१५], -------------------- मलं [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
तिथिनामा
सूर्यप्रज्ञ- जसवती सधसिद्धा सुहणामा, एते तिगुणा तिहीओ सवासिं रातीणं ॥ (सूत्रं ४९) दसमस्स पाहुखस्स १० प्राभूते सिवृत्तिःपण्णरसमं पाहुडपाहुडं समत्तं ।।
१५माभृत(मल०) 'ता कहं ते तिही त्यादि, 'ता' इति पूर्ववत् , कथं: केन प्रकारेण केन क्रमेण तिथय आख्याता इति वदेत्, ननु प्राभृते [दिवसेभ्यस्तिथीनां का प्रतिविशेषः येन एताः पृथक् पृछचन्ते, उच्यते, इह सूर्यनिष्पादिता अहोरात्राः चन्द्रनिष्पा-नादव
दिवसरात्रि ॥१४८॥ |दिताः तिथयः, तत्र चन्द्रमसा तिथयो निष्पाद्यन्ते वृद्धिहानिभ्यां, तथा चोक्तम्-"तं रयय कुमुयसिरिसप्पभस्स चंदरसला
जानि सू ४९ राइसुरुगरस । लोए तिहित्ति निययं भण्णइ बुट्टीएँ हाणी ॥१॥"[त्वं रचय (पूजा) कुमुदश्रीसत्प्रभस्य चन्द्रस्य रात्रिसुरुचेः । लोके तिथिरिति नियत भण्यते ( यस्य) वृद्ध्या हान्या ॥१॥] तत्र वृद्धिहानी चन्द्रमण्डलस्य न स्वरूपतः किन्तु राहुषिमानावरणानावरणकृते, तथाहि-इह द्विविधो राहुर, तद्यथा-पराहुः ध्रुवराहुश्च, तत्र यः पर्वराहुः तत्गता चिन्ताऽत्रानुपयोगिनीत्यने वक्ष्यते क्षेत्रसमासटीकायां वा कृतेति ततोऽवधार्या, यस्तु वराहुस्तस्य विमान
कृष्णं, तच चन्द्रमण्डलस्याधस्ताचतुरङ्गलमसम्माप्तं सत् चारं चरति, तत्र चन्द्रमण्डलं बुज्या द्वाषष्टिसपिभोगः परिकलाहप्यते, परिकल्प्य च तेषां भागानां पशदशभिर्भागो हियते, लब्धाश्चत्वारो द्वापष्टिभागाः शेषौ द्वौ भागी तिष्ठता, तो च सदा ता वृद्धी (सदानावृतौ) एषा फिल चन्द्रमसः षोडशी कलेति प्रसिद्धिः, तत्र कृष्णपक्षे प्रतिपदि वराहुवि-1*
॥१४८॥ मानं कृष्णं, तच्च चन्द्रमण्डलस्याधस्तापातुरङ्गलमसंप्राप्तं सत् चारं चरत् आत्मीयेन पश्चदशेन भागेन द्वी द्वापष्टिभागी | सदाऽनावार्यस्वभावी मुक्त्वा शेषषष्टिसत्कषष्टिभागात्मकस्य चन्द्रमण्डलस्य एक चतुर्भागात्मक पश्चदशभागमावृणोति,
[६८
weredturary.com
~306~