________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१४], -------------------- मूलं [४८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
H+
प्रत सूत्रांक [४८]
मित्यादि, तत्र एतासां पश्चदशानां रात्रीणां यथाक्रमममूनि पञ्चदश नामधेयानि प्रज्ञप्तानि, तद्यथा-प्रथमा प्रतिपत्सम्बधिनी रात्रिरुत्तमा-उत्तमनामा द्वितीया सुनक्षत्रा तृतीया एलापत्या चतुर्थी यशोधरा पञ्चमी सौमनसी षष्ठी श्रीसम्भूता| सप्तमी विजया अष्टमी वैजयन्ती नवमी जयन्ती दशमी अपराजिता एकादशी इच्छा द्वादशी समाहारा त्रयोदशी तेजा चतुर्दशी अतितेजा पञ्चदशी देवानन्दा, अमूनि क्रमेण रात्रीणां नामधेयानि भवन्ति ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य चतुदर्श प्राभूतप्राभूतं समाप्तम् ।'
+S+5-45%
ॐॐॐॐॐॐ
गाथा:
%
%
दीप अनुक्रम [६१-६७]]
तदेवमुक्त दशमस्य प्राभृतस्य चतुर्दशं प्राभृतप्राभृतं, सम्पति पश्चदशमारभ्यते, तस्य चायमर्धाधिकारः-'तिथयो । वक्तव्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह| ता कहं ते तिही आहितेति बदेजा, तत्थ खलु इमा दुविहा तिही पण्णत्ता, तंजहा-दिषसतिही राई
तिही य, ता कहं ते दिवसतिही आहितेति चदेजा?, ता एगमेगस्स णं पण्णरस २ दिवसतिही पण्णत्ता, ट्रात०-णंदे भद्दे जए तुच्छे पुण्णे पक्वस्स पंचमी पुणरवि गंदे भद्दे जए तुच्छे पुणे पक्खस्स दसमी पुणरविX
गंदे भहे जये तुच्छे पुण्णे पक्खस्स पण्णरस, एवं ते तिगुणा तिहीओ सधेसि दिवसाणं, कहं ते राईतिधी
आहितेति वदेजा ?, एगमेगस्स णं पक्खस्स पण्णरस रातितिधी पं०, तं०-उग्गवती भोगवती जसवती सबहै सिद्धा सुहणामा पुणरवि उग्गवती भोगवती जसवती सबसिद्धा सुहणामा पुणरवि उग्गवती भोगवती
AX
अथ दशमे प्राभृते प्राभृतप्राभृतं- १४ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- १५ आरभ्यते
~305~