________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [१२], -------------------- मूलं [४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४६]
SUSMSSSSSSS
|पयावहदेव या सट्ठाणा सोमदेवयाए अहा रुहदेवयाए पुणवसू अदितिदेवयाए पुस्सो वहस्सइदेवयाए अस्सेसा सप्पदेवयाए महा पितिदेवताएपं० पुवाफग्गुणी भगदेवयाए उत्सराफग्गुणी अजमदेवताए हत्थे सवियादे
बताए चित्ता तहदेवताए साती वायुदेवताए विसाहा इंदग्गीदेवयाए अणुराहा मित्तदेवताए जेट्ठा इंददे-17 हवताए मूले णिरितिदेवताए पुखासाढा आउदेवताए उत्तरासादा विस्सदेवयाए पण्णत्ते॥ (सूत्रं ४६) सदसमस्स बारसमं पाहुडपाहुडं समत्तं ॥ | ता कहं ते देवयाण'मित्यादि, ता इति पूर्ववत्, कथं :-केन प्रकारेण भगवन् ! त्वया नक्षत्राधिपतीनां देवतानाम
ध्ययनानि-अधीयन्ते ज्ञायन्ते यैस्तानमध्ययनानि नामानीत्यर्थः, आख्यातानीति , वदेत् , एवं प्रश्ने कृते भगवानाहमाता एएसि 'मित्यादि, ता इति पूर्ववत्, एतेषां-अनन्तरोदितानामष्टाविंशतेनक्षत्राणां मध्येऽभिजिनक्षत्रं किंदेवताककिंनामधेयदेवताकं प्रज्ञप्तम् , भगवानाह-'ता'इत्यादि, ता इति प्राग्वत्, ब्रह्मदेवतार्क-ब्रह्माभिधदेवताकं प्रज्ञावं, श्रवणनक्षत्रं फिंदेवताकं प्रज्ञप्तं !, भगबानाह-'ता'इत्यादि, विष्णुनामदेवताकं प्रज्ञप्तं, एवं शेषाण्यपि सूत्राणि भावनीयानि, देवताभिधानसङ्घाहिकाश्चमास्तिस्रः प्रवचननसिद्धाः सङ्ग्रहणिगाथा:-"बम्हा विण्डू य वसू वरुणो तह जो अर्ण-| तरं होई । अभिवहिपूस गंधव चेव परतो जमो होइ॥१॥ अग्गि पयावइ सोमे रुहे अदिई बहस्सई चेव । नागे पिइ भग| अज्जम सविया तहा य वाऊ य॥२॥ इंदग्गी मित्तोवि य इंदे निरई य आउविस्सोय । नामाणि देवयाणं हवंति रिक्खाण जहकमसो ॥३॥" इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतं समाप्तम् ॥
अनुक्रम [५६]
POOR
SARERatininemarana
~301~