________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [११], -------------------- मूलं [४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक [४५]
सूर्यप्रश-18 शतेन पञ्चदशं चन्द्रमण्डलं, तच्च पश्चदर्श चन्द्रमण्डलं सर्वान्तिमात्सूर्यमण्डलादगभ्यन्तरं प्रविष्टमष्टावेकपष्टिभागान , २.प्राभृते प्तिवृत्तिःत शेषा अष्टाचत्वारिंशदेकषष्टिभागाः सूर्यमण्डसम्मिश्राः, तदेवमेतान्येकादशादीनि पश्चदशपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्य-१प्राभूत(मल०) मण्डलसम्मिश्राणि भवन्ति, चतुर्यु च परमेषु चन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यमार्गाः, एवं तु यदन्यत्र चन्द्रमण्ड-II ॥१४५॥
लान्तरेषु सूर्यमार्गप्रतिपादनमकारि यथा-'चंदंतरेसु अहसु अभितर बाहिरेसु सूरस्स । चारस बारस मग्गा छसु तेरस नक्षत्रदेवाः तेरस भवति ॥१॥ तदपि संवादि द्रष्टव्यम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य
cा सू४६ एकादशं प्राभूतपाभृतं समाप्तम् ॥
अनुक्रम [१५]
तदेवमुक्तं दशमस्य प्राभूतस्य एकादशं प्राभृतमाभृतं, सम्पति द्वादशमारभ्यते, तस्य चायमर्थाधिकारः-देवतानाम-18 ध्ययनानि वक्तव्यानि ततस्तद्विषयं प्रश्नसूत्रमाह
। ता कहं ते देवताणं अज्झयणा आहिताति वदेजा , ता एएणं अट्ठावीसाए नक्खत्ताणं अभिई णक्खत्ते हाकिंदेवताए पण्णते ?, भदेवयाए पं०. सवणे णक्खसे किंदेवयाए पन्नते, ता विण्डदेवयाए पण्णते,
धणिट्ठाणक्खसे किंदेवताए पं०१, ता वसुदेवयाएपण्णत्ते,सयभिसयानक्खत्ते किंदेवयाए पण्णत्ते , ता वर
णदेवयाए पपणत्ते, (पुचपोह अजदे)उत्तरापोहचयानक्खत्ते किंदेवयाए पण्णत्तो,ता अहिवहिदेवताए पण्णसे, लाएवं सबेवि पुच्छिजंति, रेवती पुस्सदेवता .स्सिणी अस्सदेवताभरणी जमदेवता कत्तिया अग्गिदेवतारोहिणी
॥१४५॥
FRImurary.org
अथ दशमे प्राभृते प्राभृतप्राभृतं- ११ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- १२ आरभ्यते
~300~