________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [११], -------------------- मूलं [४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४५]
तू४५
सूर्यप्रज्ञ- योजनशतानि दशोत्तराणि, तथाहि-यदि सूर्यस्यैकेनाहोरात्रेण विकम्पो द्वे योजने एकस्य च योजनस्याष्टाचत्वारिंश-18 प्तिवृत्तिादेकपष्टिभागा लभ्यन्ते, ततरुयशीत्यधिकेनाहोरात्रशतेन किं लभामहे ?, राशित्रयस्थापना- अत्र सवर्णनार्थ प्राप्त (मल.)
११प्राभृतयोजने एकपल्या गुण्यते, गुणयित्वा चोपरितना अष्टाचत्वारिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, ततो जातं सप्तत्यधिक
प्राभृते शतं १७०, एतण्यशीत्यधिकेन शतेनान्त्यराशिना गुण्यते, जातान्येकत्रिंशत् सहस्राणि शतमेकं दशोत्तरं ३१११०, तत ॥१४॥
चन्द्रमण्डएतस्य राशेयोजनानयनार्थमेकषष्ट्या भागो हियते, लब्धानि पश्च योजनशतानि दशोत्तराणि ५१०, एतावती सूर्यस्य | लमागे विकम्पक्षेत्रकाष्ठा, चन्द्रमसः पुनर्विकम्पक्षेत्रकाष्ठा पञ्च योजनशतानि नवोत्तराणि एकस्य च योजनस्य त्रिपश्चाशदेकपष्टिभागाः, तथाहि-यदि चन्द्रमस एकेनाहोरात्रेण विकम्पः षटूत्रिंशद्योजनानि एकस्य च योजनस्य पञ्चविंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागा लभ्यन्ते ततश्चतुर्दशभिरहोरात्रैः किं लभामहे !, राशित्रयस्थापना
१४ अत्र सवर्णनार्थं प्रथमतः पत्रिंशतं एकषध्या गुण्यते गुणयित्वा चोपरितनाः पश्चविंशतिरेकषष्टिभागास्तत्र प्रक्षिसे प्यन्ते, जातानि द्वाविंशतिः शतानि एकविंशत्यधिकानि २२२१, एतानि सप्तभिर्गुण्यन्ते, गुणयित्वा चोपरितनाश्चत्वारः सप्तभागास्तत्र प्रक्षिप्यन्ते, ततो जातानि पञ्चदश सहस्राणि पञ्च शतान्येकपश्चाशदधिकानि १५५५१,
॥१४॥ ततो योजनानयनार्थ छेदराशिरप्येकषष्टिलक्षणः सप्तभिर्गुण्यते, जातानि चत्वारि शतानि सप्तविंशत्यधिकानि ४२७, तत उपरितनो राशिचतुर्दशभिरम्त्यराशिरूपैर्गुण्यते, ततो जातो द्वे लक्षे सप्तदश सहस्राणि सप्तदशानि चतुर्दे शाधिकानि |२१७७१५, ततश्छेद्यच्छेदकराश्योः सप्तभिरपवर्तना, जात उपरितनो राशिरेकत्रिंशत्सहस्राणि शतमेकं व्युत्तरं ३११०२
१.१६१४..
.
अनुक्रम
[५]
SARERatinintamatara
~290~