________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [१०], -------------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४३]
4%
दीप
परिमे दिवसे दो पादाणि य चत्तारि अंगुलाणि पोरिसी भवति, ता गिम्हाणं चंउत्थं मासं कति पाकवता लणेति , ता तिणि णक्खत्ता गति, तं०-मूलो पुवासाढा उत्तरासाढा, मूलो चोइस अहोरत्तेणेति, पुषासादा
पण्णरस अहोरते णेति, उत्तरासाढा एग अहोरत्तं णेइ, तंसि च णं मासंसि बहाए समचउरंससंठिताए Bणग्गोधपरिमंडलाए सकायमणुरंगिणीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे लेहडामा
दो पदाई पोरिसीए भवति (सूत्र ४३) दसमस्स पाहुडस्स दसमं पाहुडपाहुई समतं ॥१०-१० ॥
'ता कहं ते नेता आहियत्ति वएजा'ता' इति पूर्ववत्, कथं -केन प्रकारेण भगवंस्ते--स्वया स्वयमस्तंगमनेनाहोरात्रपरिसमापको नक्षत्ररूपो नेता आख्यात इति वदेत्, एतदेव प्रतिमासं पिपृच्छिषुराह-'ता वासाण'मित्यादि, ता इति पूर्ववत् वर्षाणां-वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथम मासं श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्र
परिसमापकतया नयन्ति-गमयन्ति ?, भगवानाह-"ता चत्तारी'त्यादि, ता इति पूर्ववत्, चत्वारि नक्षत्राणि स्वयमस्तबागमनेनाहोरात्रपरिसमापकतया कमेण नयन्ति, तद्यथा-उत्तरासाढा अभिजित् श्रवणो धनिष्ठा च, तत्रोत्तराषाढा प्रथमान्धी
चतुर्दश अहोरात्रान् स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति, तदनन्तरमभिजिन्नक्षत्रं सप्ताहोरात्रान्नयति, ततः परं श्रवणनक्षत्रमष्टौ अहोरात्रान्नयति, एवं च सर्वसङ्कलनया श्रावणमासस्यैकोनत्रिंशदहोरात्रा गताः, ततः परं श्रावणमासस्य सम्बन्धिनं चरममेकमहोरात्रं धनिष्ठानक्षत्रं स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति, एवं चत्वारि नक्षत्राणि श्रावण मासं नयन्ति, तस्सि च णमित्यादि, तस्मिंश्च श्रावणे मासे चतुरङ्गलपौरुष्या-चतुरङ्गलाधिकपारुष्या छायया ।
%
अनुक्रम [५३]
~275~