________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [१०], -------------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्राक
[४३]
सूर्यप्रज्ञ- महा एग अहोरत्तं ति, तसि च णं मासंसि वीसंमुलाए पोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मा-४१० प्राभृते तिवृत्तिः सस्स चरिमे दिवसे तिष्णि पदाई अटुंगुलाई पोरिसी भवति। ता हेमंताणं चउत्थं मासं कति णक्खत्ता ऐति, प्राभृत(मल.)
ता तिपिण नक्खत्ता णेंति, तं०-महा पुवफग्गुणी उत्तराफग्गुणी, महा चोदस अहोरत्तेणेति, पुवाफग्गुणी पनरसप्राभृते अहोरत्ते णेति, उत्तराफरगुणी एग अहोर णेति, तसिं च णं मासंसि सोलस अंगुलाई पोरिसीए छायाए
नक्षत्रतारा॥१३॥
ग्रं सू४२ लिरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे तिषिण पदाइं चत्तारि अंगुलाई पोरिसी भवति । ता गिम्हाणं पढमं मासं कतिणक्खत्ता ऐति ?, ता तिन्नि णक्खत्ता ऐति, तं-उत्तराफग्गुणी हस्थो चित्ता, उत्त
१०मा० ॥राफरगुणी चोस अहोरत्ते णेति, हत्थो पपणरस अहोरत्ते णेति, चित्ता एग अहोरत्तं णेइ, तंसि च णं मास- मासनेतृ० लिसि दुवालसअंगुलपोरिसीए छायाए सरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे लेहटाइ या नक्षत्रं
तिणि पदाई पोरिसी भवति । ता गिम्हाणं वितियं मासं कति णक्खत्ता 0ति?, ता तिपिण णक्खत्ताणेंति, पतं०-चित्ता साई विसाहा, चित्ता पोरस अहोरत्ते णेति, साती पण्णरस अहोरत्ते णेति, विसाहा एग अहो-४ हारत्तं ति, तसि च णं मासंसि अटुंगुलाए पोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे|
दिवसे दो पदाइं अट्ठ अंगुलाई पोरिसी भवति । गिम्हाणं ततियं मासं कति णक्खत्ता ऐति', ता ति णक्खस्ता आणति, तं-विसाहा अणुराधा जेट्ठामूलो, विसाहा चोदस अहोरते णेति, अणुराधा सत्त (पणरस), जेवामूलं लाएग अहोरत्तं ति, तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मासस्सा
अनुक्रम [५३]
~274~