________________
आगम
(१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- वता पुषिणमा जुत्ताति वत्त सिया, ता आसोई णं पुण्णिमासिणं किं कुल जोएति उचकुलंजोएति १० प्राभूत तिवृत्तिः कुलोवकुलं जोएति, णो लभति कुलोचकुलं, कुलं जोएमाणे अस्सिणीणक्खत्ते जोएति, उचकुलं जोएमाणे
६प्राभृत(मल०) वतीणक्खत्ते जोएति, आसोईणं पुण्णिमं च कुलं वा जोएति उपकुलं वा जोएति, कुलेण वा जुत्ता उब
प्राभृतं
लकुलोपकुला कुलण वा जुत्ता अस्सादिणं पुण्णिमा जुत्तति वत्त सिया, एवं तबाउ, पोस पुषिणमं जेहामूलं पुषिणमंच ॥१२०॥
वा, पाताल
धिसू ३९ कुलोचकुलंपि जोएति, अवसेसासु णत्थि कुलोवकुलं, ता साविढि णं अमावासं कति णक्खत्ता जोएंति, दुन्नि नक्खत्ता जोएंति, तं०-अस्सेसा य महा य, एवं एतेणं अभिलावणं णेतवं, पोट्ठवतं दो णक्खत्ता जोएंति, ०-पुवाफग्गुणी उत्तराफग्गुणी, अस्सोई हत्थो चित्ता य, कत्तिय साती बिसाहा य, मग्गसिरं अणुराधा जेट्टामूलो, पोसिं पुवासादा उत्तरासाढा, माहिं अभीयी सवणो धणिठ्ठा, फग्गुणी सतभिसया पुषपोट्ठवता उत्तरापोहवता, चेति रवती अस्सिणी, विसाहिं भरणी कत्तिया य, जेट्ठामूलं रोहिणी मगसिरंच, ता आसादि| णं अमावासिं कति णवत्ता जोएंति ?, ता तिषिण णक्खत्ता जोएंति, तं-,अद्दा पुणवस पुस्सो, ता साविढि णं
सा॥१२॥ अमावासं किं कुलं जोएति उपकुलं वा जोएति कुलोवकुलं वा जोएह, कुलं वा जोएइ उपकुलं वा जोएड नो लम्मा कुलोवकुलं, कुलंजोएमाणे महाणक्खत्ते जोएति, उवकुलं वा जोएमाणे असिलसा जोएइ, कुलेण वा जुसा XI
उचकुलेण वा जुत्ता'साविट्ठी अमावासा जुत्ताति वसईसिया?,एवं णेतचं, णवरं मग्गसिराएमाहीए आसाठीए| Xय अमावासाए कुलोवकुलपि जोएति, सेसेसु णस्थि (सू० ३९) ॥ समस्स पाहुडस्स गई पाहुडपाहुकमत।
अनुक्रम
%496
[४९]
~250~