________________
आगम
(१६)
प्रत
सूत्रांक
[३८]
दीप
अनुक्रम [४८]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
मूलं [३८]
प्राभृत [१०], ----- प्राभृतप्राभृत [६], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
पञ्चमीमाषाढी पौर्णमासीमुत्तराषाढानक्षत्रं स्वयं परिसमाप्नुवन् परिसमापयति, किमुक्तं भवति ?- एकत्र पञ्चमी आषाढी पौर्णमासी समाप्तिमेति अन्यत्र चन्द्रयोगमधिकृत्योत्तराषाढा नक्षत्रमिति । इह सूत्रकृत एव शैलीयं यद् यद् नक्षत्रं पौर्णमासीममा| वास्यां वा परिसमापयति तद्यावत् शेषे परिसमापयति तावत्तस्य शेषं कथयति, ततस्तदनुरोधेनास्माभिरप्यत्र तथैवो कम्, यावता पुनर्यावत्यतिक्रान्ते परिसमापयति तावदेव प्रागुक्तकरणवशात् कथनीयं चन्द्रप्रज्ञतावपि तथैव वक्ष्यामि, अमावास्याधिकारमपि अनन्तरं तथैव वक्ष्यामः, तदेवं यानि नक्षत्राणि यां पौर्णमासीं युञ्जन्ति तान्युक्तानि, सम्प्रति गतार्थामपि मन्दमतिविबोधनार्थं कुलादियोजनामाह
ता साविट्टिणं पुष्णिमासिं णं किं कुलं जोएति उबकुलं जो० कुलोवकुलं जोएति ?, ता कुलं वा जोएति बकुलं वा जोएति कुलोवकुलं वा जोएति, कुलं जोएमाणे घणिट्ठाणकखत्ते ० उबकुलं जोएमाणो सवणे णक्खत्ते जोएति, कुलोवकुलं जोएमाणे अभिणक्खते जोएति, साविद्धिं पुष्णिमं कुलं वा जोएति उबकुलं वा जोएति कुलोववकुलं वा जोएनि, कुलेण वा ( उचकुलेण वा कुलोवकुलेण वा ) जुत्ता साविट्ठी पुष्णिमा जुत्तातिवत्तवं सिया, ता पोडवतिष्णं पुण्णमं किं कुलं जोएति उबकुलं जोएति कुलोवकुलं वा जोएति ?, ता कुलं वा जोएति उबकुलं वा जोएति कुलोवकुलं वा जोएति, कुलं जोएमाणे उत्तरापोवा ते जोएति, उबकुलं जोएमाणे पुछापुडवता णक्खत्ते जोएति, कुलोबकुलं जोएमाणे सतभिसया क्खते जोएति, पोडवतिष्णं पुण्णमासिं णं कुलं वा जोएति उबकुलं वा जोएति कुलोबकुलं वा जोएति, कुलेण वा जुत्ता ३ पुढ
Education Internation
For Park Use Only
~ 249~