________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ- प्तिवृत्तिः (मल०)
सुत्राक
॥११४॥
[३८]
एवमुत्तरत्रापि भावार्थों भावनीयः, तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु शोधनकं द्वे शते द्विनवत्यधिके २९२, अथा-11१० प्राभृत नन्तमुत्तराषाढापर्यन्तानि नक्षत्राण्यधिकृत्य शोध्यानि चत्वारि शतानि द्विचत्वारिंशदधिकानि ४४२, 'एवं पुणे त्यादि-४ |६प्राभृतगाथा, एतदनन्तरोत शोधनकं सकलमपि पुनर्वसुसत्कद्वापष्टिभागसहितमवसेयं, एतदुक्तं भवति-ये पुनर्वसुसत्का द्वाविं- | प्राभूतशतिर्मुहर्तास्ते सर्वेऽप्युत्तरस्मिन् शोधन केऽन्तःप्रविष्टाः प्रवर्तन्ते, नतु द्वापष्टिभागा, ततो यद्यच्छोधन शोध्यते तत्र
पूर्णिमादि तत्र पुनर्वसुसत्काः षट्चत्वारिंशद् द्वापष्टिभागा उपरितना शोधनीया इति, एतच्च पुनर्वसुप्रभृत्युत्तराषाढापर्यन्तं प्रथम
नक्षत्रं
सू३८ शोधनक, अत ऊर्ध्वमभिजितमादिं कृत्वा द्वितीय शोधनकं वक्ष्यामि, तत्र प्रतिज्ञातमेव निर्वाहयति–'अभिहस्से'त्यादिगाथाचतुष्टयं, अभिजितो नक्षत्रस्य शोधनकं नव मुहर्ता एकस्य च मुहूर्त्तस्य सत्काश्चतुर्विंशतिषष्टिभागाः, एकस्य च | द्वापष्टिभागस्य सप्तपष्टिश्छेदकृताः परिपूर्णाः षट्पष्टिभागाः, तथा एकोनषष्ट-एकोनपट्यधिक शतं प्रोष्ठपदाना-उत्तर-18 भद्रपद्मनां शोधनकं, किमुकं भवति । एकोनपाध्यधिकेन शतेनाभिजिदादीन्युत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुक्ष्यन्ति, एवमुत्तरत्रापि भावना कर्तव्या, तथा त्रिषु नवोत्तरेषु शतेषु रोहिणिका-रोहिणिपर्यन्तानि शुख्यन्ति, तथा त्रिषु नवनव-12 | तेषु-नवनवत्यधिकेषु शतेषु शोधितेषु पुनर्वसुपर्यन्तं नक्षत्रजातं शुक्रवति, तथा एकोनपश्चाशदधिकानि पञ्च शतानि प्राप्य फाल्गुन्यश्व-उत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धयन्ति, विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु एकोनसप्तत्यधिकानि |
११४॥ षट् शतानि ६६९ शोध्यानि, मूलपर्यन्ते नक्षत्रजासे सप्त शतानि चतुश्चत्वारिंशदधिकानि शोध्यानि ७४४, उत्तराषाढाना-1 | उत्तराषाढापर्यन्तानां नक्षत्राणां शोधनकमष्टौ शतानि एकोनविंशत्यधिकानि ८१९, सर्वेन्यपि च शोधनेषूपरि अभिजितो|
अनुक्रम
+915415
EKES +5
[४८]
~238~