________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [५], -------------------- मूलं [३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सयप्रज
प्रत
तिवृत्तिः (मल०)
॥११॥
प्तिमुपैति १ भाद्रपद उत्तरभद्रपदया २ अश्वयुक अश्विन्या इति ३, धनिष्ठादीनि प्रायो मासपरिसमापकानि माससदृशना-131१० प्राभृते मानि कुलानि, यानि च कुलानामुपकुलाना चाधस्तनानि तानि कुलोपकुलानि अभिजिदादीनि चत्वारि नक्षत्राणि, उक्तलामत च-"मासाणे परिणामा हुंति कुला उवकुला उ हिडिमगा। हुंति पुण कुलोवकुला अभिईसयभअणुराहा ॥१॥"
प्राभृतं अत्र 'मासाण परिणामा' इति प्रायो मासानां परिसमापकानि कचित् 'मासाण सरिसनामा' इति पाठा, तत्र मासानांसा
कुलादि सदशनामानीति व्याख्येयं, 'सय'त्ति शतभिषकू, शेष सुगम, सम्पति यानि द्वादश कुलानि यानि च द्वादश उपकुलानि | यानि च चत्वारि कुलोपकुलानि तानि क्रमेण कथयति-बारस कुला तंजहा इत्यादि सुगम ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य पश्चमं प्राभृतप्राभृतं समाप्तम् ॥
अनुक्रम
[४७]
तदेवमुक्तं दशमस्य प्राभृतस्य पश्चम प्राभृतप्राभृत, सम्प्रति षष्ठमारभ्यते, तस्य चायमर्थाधिकार:-'यथा पौर्णमास्योऽमावास्यश्च वक्तव्या' इति ततस्तद्विषयं प्रश्नसूत्रमाह| ता-कहं ते पुषिणमासिणी आहितेति वदेजा, तस्थ खलु इमाओ बारस पुण्णिमासिणीओ बारस अमावासाओ पणत्ताओ, तंजहा-साविट्ठी पोहवती आसोया कत्तिया भग्गसिरी पोसी माही
फग्गुणी चेती विसाही जेहामूली आसाढी, ता साविडिण्णं पुण्णमासिं कति णक्वत्ता जोएति ,ता Mतिषिण णवत्ता जोइंति, तं0-अभिई सवणो धणिहा, ता पुढवती, पुढवतीपणं पुषिणमं कति सक्ससा
॥१११॥
SARERainintainarana
weredturary.com
अथ दशमे प्राभृते प्राभृतप्राभृतं- ५ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- ६ आरभ्यते
~232~