________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [५], -------------------- मूलं [३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
--+C+PAK
सूत्रांक
ॐॐॐॐॐ
[३७]
. तदेवमुक्तं दशमस्य प्राभृतस्य चतुर्थ प्राभृतप्राभृत, सम्प्रति पश्चममारभ्यते, तस्य चायमाधिकारो-यथा 'कुलानि वक्तव्यानीति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते कुला आहिताति वदेजा, तत्थ खलु इमे वारस कुला वारस वकुला चत्तारि कुलोचकुला, वारस है कुला, तंजहा-पणिहाकुलं उत्तराभवताकुलं अस्सिणीकुलं कत्तियाकुलं संठाणाकुलं पुस्साकुलं महाकुलं उत्तराफग्गुणीकुलं चित्ताकुलं विसाहाकुलं मूलाकुलं उत्तरासाढाकुलं,वारस उपकुला, तंजहा-सवणो उपकुल पुचपट्ठवताउवकुलं रेवतीवकुलं भरणीउबकुलं पुणवसुउवकुलं अस्सेसाउवकुलं पुषाफग्गुणीजवकुलं हत्याउचकुल सातीयकुलं जेट्टाउचकुलं पुषासाढाउचकुलं, चत्तारि कुलोवकुलातं०-अभीयीकुलोवकुलं सतभिसया-12 कुलोवकुलं अद्धाकुलोवकुलं अणुराधाकुलोषकुलं (सूत्रं ३७)॥दसमस्स पाहुडस्स पंचमं पाहुड पाहुडं समत्त।
'ता कहं तेइत्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण भगवन् ! त्वया कुलान्याख्यातानीति वदेत् , एवमुक्त भगवा-10 नाह-तत्थे त्यादि, इह न केवलं भगवता कुलान्येवाख्यातानि किंतूपकुलानि कुलोपकुलानि च, ततो निर्धारणार्थप्रतिपत्त्यर्थ तत्रेति, भगवान् घूते-'तत्र' तेषां कुलादीनां मध्ये खस्विमानि द्वादश कुलानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , इमे इति च प्रतिपदमभिसम्बध्यते, इमानि वक्ष्यमाणस्वरूपाणि द्वादश उपकुलानि, इमानि-वक्ष्यमाणस्वरूपाणि चत्वारि कुलोपकुलानि प्रज्ञप्तानि, अथ किं कुलादीनां लक्षणम् ?, उच्यते, इह थैर्नक्षत्रैः प्रायः सदामासानां परिसमाप्तय उपजायन्ते माससद शमा-2 मानि च तानि नक्षत्राणि कुलानीति प्रसिद्धानि, तद्यथा-श्राविष्ठो मासः प्रायः श्रविष्ठया धनिष्ठापरपर्यायया परिसमा-४
अनुक्रम
[४७]
A
asurary.com
अथ दशमे प्राभृते प्राभृतप्राभृतं- ४ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- ५ आरभ्यते
~231~