________________
आगम (१६)
“सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
R
सूर्यप्रज्ञ- तिवत्तिः (मल.)
२०मामृताथोधिकाराः
णतया कृतशब्दस्य परनिपातः, 'पजुवासेमाणे इति पर्युपासीन:-सेवमानः, अनेन विशेषणकदम्बकेन श्रवणविधिरुप- दर्शितः, उक्तं च-"निदाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुर्व उवउत्तेहिं सुणेयवं ॥१॥" इति, 'एवं वदासि'त्ति एवं-पक्ष्यमाणेन प्रकारेण सूर्यादिवतव्यताविषयं प्रश्नमवादीत्-उक्तवान्, कथमुक्तवानिति शिष्यस्य
प्रश्नावकाशमाशक्षा प्रथमतो विंशती प्राभूतेषु यद्वक्तव्यं तदुपक्षिपन् गाथापञ्चकमाह&ा का मंडलाइ बच्चा १ तिरिच्छा किं च गच्छद २ ओभासइ केवइयं ३ सेयाइ किं ते संठिई ४॥१॥
कहिं पडिहया लेसा ५, कहिं ते ओयसंठिई ६। के सूरियं वरयते ७, कहं ते उदयसंठिई ८॥२॥ कह कट्ठा पोरिसीच्छाया ९, जोगे किंते व आहिए १० किं ते संवच्छरेणादी ११, कह संबच्छराइय १२॥ ३॥ कह। चंदमसो बुढी १३, कया ते दोसिणा बह १४ । के सिग्घगई वुत्ते १५, कह दोसिणलक्षणं ॥४॥चयणोववाय १७ उच्चत्ते १८, सूरिया कह आहिया १९ । अणुभावे के व संवुत्ते २०, एवमेयाई वीसई॥५॥ (सूत्रं ३)
प्रथमे प्राभृते सूर्यो वर्षमध्ये कति मण्डलान्येकवारं कति वा मण्डलानि द्विकृत्वो ब्रजतीत्येतन्निरूपणीयं, किमुक्त भवति ?-एवं गौतमेन प्रश्ने कृते तदनन्तरं सर्व तद्विषयं निर्वचनं प्रथमे प्राभूते वक्तव्यमिति । एवं सर्वत्रापि भावनीयं ।। द्वितीये प्राभृते 'किं' कथं वाशब्दः सर्वप्राभृतवक्तव्यतापेक्षया समुच्चये तिर्यग्नजतीति २, तृतीये चन्द्रः सूर्यो वा कियक्षेत्रमवभासयति-प्रकाशयतीति ३, चतुर्थे श्वेतताया-प्रकाशस्य 'कि' कथं 'ते' तव मते संस्थितिः-व्यवस्थेति ४, पश्चमे
परिवर्तितनिनाविकधैर्गुतैः कृतप्राञ्जलिभिः । भक्तिबहुमानपूर्वमुपयुक्तः श्रोतव्यं ॥१॥
ACCOCOCCASESCANCS
२०-प्राभूतस्य नामानि एवं तस्य विषय-वर्णनं
~22~