________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [९], -------------------- प्राभृतप्रामृत -, ------------- ----- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्राभृते
पौरुषीछा
प्रत
या सू३१
सूत्राक [३१]
o
भवन्तमुचैरुच्चस्तरां मध्याह्रादूर्व च क्रमेण दूरं दूरतरं भवन्तं नीचैींचैस्तरामिति, तथा यथा लेश्याः सञ्चरन्ति, तद्यथा- तिवृत्तिः
अतिनीस्तरां वर्तमाने सूर्ये सर्वस्यापि प्रकाश्यस्य वस्तुन उपरि प्लवमाना वस्तुनो दूरतः परिपतन्ति, ततः प्रकाश्यस्य | (मला
वस्तुनो महती महत्तरा छाया भवति, उच्चैरुचस्तरां वर्द्धमाने सूर्ये प्रत्यासन्नाः प्रत्यासनतराः परिपतन्ति, ततः प्रकाश्यस्य ॥९६॥ वस्तुनो हीना हीनतरा छाया भवति, सत एवं तथा तथा वर्तमानं सूर्यस्योच्चत्वं लेश्यां च प्रतीत्य छायाया अन्यथा
भवन्त्या उद्देशो ज्ञातव्यः, इह प्रतिक्षणं तत्तत्पुद्गलोपचयेन तत्तत्पुद्गलहान्या वा यत् छायाया अन्यत्वं तत्केवल्येव जानाति छमस्थस्तूद्देशतस्तत उक्तं-छायोद्देश इति, 'उत्तं च छायं च पडुच्च लेसोद्देस इति, तथा तथा विवर्त्तमानं सूर्यस्योधत्वं छायां च हीनां हीनतरामधिकामधिकतरां च तथा तथा भवन्तीं प्रतीत्य-आश्रित्य लेश्यायाः-प्रकाश्यस्य वस्तुनः प्रत्यासन्नं प्रत्यासन्नतरं दूर दूरतरं वा परिपतन्त्या उद्देशो ज्ञातव्या, तथा 'लेसं च छायं च पडुच उच्चत्तोडेसे इति, लेश्या-प्रकाश्यस्य वस्तुनो दूरं दूरतरमासन्नमासनतरं परिपतन्तीं छायां च हीनां हीनतरामधिकामधिकतरां च तथा तथा भवन्तीं प्रतीत्य सूर्यगतस्योच्चत्वस्य तथा तथा विवर्त्तमानस्योद्देशो ज्ञातव्यः, किमुक्तं भवति -त्रीण्यप्येतानि प्रतिक्षणमन्यथान्यथा विवर्तन्ते, तत एकस्य द्वयस्य वा तथा तथा विवर्तमानस्योद्देशत उपलम्भादितरस्याप्युद्देशतोऽवगमः कर्त्तव्य इति । तदेवं लेश्यास्वरूपमुक्कं, सम्पति पौरुष्याश्छायायाः परिमाणविषये परतीर्थिकमतिपत्तिसम्भवं कथ-I
यति-तत्थे त्यादि, तब-तस्यां पौरुष्याश्छायायाः परिमाणचिन्तायां विषये खस्विमे हे प्रतिपत्ती प्रज्ञप्ते, तद्यथा-तत्रलातेषां द्वयानां परतीथिकानां मध्ये एके एवमाहुः अस्ति स दिवसो यस्मिन् दिवसे सूर्य उगमनमुहर्ते अस्तमयमुहूचे च
अनुक्रम
[४१]
॥९६॥
SARERainintenarama
~202~