________________
आगम
(१६)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[४१]
----- प्राभृतप्राभृत [-1,
मूलं [३१]
प्राभृत [९], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञतिवृत्तिः
( मल० )
॥ ९५ ॥
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
छष्णवतीए छायाणुमाणुप्पमाणेहिं उमाए एत्थ णं से सूरिए छण्णउतिं पोरिसियं छायं णिवत्तेति एगे एव९ प्राभृते पौरुपीछा• माहंसु, वयं पुण एवं वदामो, सातिरेगअडणद्विपोरिसीणं सूरिए पोरिसीछायं णिवन्तेति, अवद्धपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ?, ता तिभागे गते वा सेसे वा, ता पोरिसी णं छाया दिवसस्स किंवा सू ३१ गते वा सेसे वा ?, ता चभागे गते वा सेसे वा, ता दिवद्धपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ?, ता पंचमभागे गते वा सेसे वा, एवं अद्धपोरिसिं छोढुं पुच्छा दिवसस्स भागं छोढुं वाकरणं जाव ता अद्धअणासहिपोरिसीछायादिवसस्स किं गते वा सेसे वा ?, ता एगूणवीस स्वतभागे गते वा सेसे वा, ता अउणसद्विपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा बाबीससहस्सभागे गते वा सेसे वा, ता सातिरेगअउणसद्विपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा?, ता णत्थि किंचि गते वा सेसे वा, तत्थ खलु इमा पणवीस निविट्ठा छाया पं० तं०-खंभछाया रजुछाया पागारछाया पासायछाया उबग्गछाया उच्चत्तछाया | अणुलोमछाया आरुभिता समा पडिहता खीलच्छाया पक्खच्छाया पुरतोउद्या पुरिमकंठ भाउवगता पच्छि मकंठ भाउवगता छायाणुवादिणी किट्टाणुवादिणाछाया छायछाया (गोलछाया तत्थ णं गोलच्छाया अड विहा) पं० तं०- गोलच्छाया अवद्धगोलच्छाया गाढलगोलछाया अवगाढलगोल छाया गोलावलिच्छाया अबगोलावलिच्छाया गोलपुंजछाया अवद्धगोलपुंजछाया ॥ ( सूत्रं ३९ ) ॥ णवमं पाहुडं समत्तं ॥
Education intemat
For Patron
~200~
।। ९५ ।