________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [९], -------------------- प्राभृतप्राभृत -], ------------ ---- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१]
ट्राजा, तत्थ इमाओ छण्णउइ पडिवत्तीओ पपणत्ताओ, तत्धेगे एवमाहंसु, अस्थि णं ते से देसे जंसि
देससि सरिए एगपोरिसीयं छायं निवत्तेइ एगे एवमासु, एगे पुण एवमासु, ता अस्थि णं से देसे जंसि
देसंसि सूरिए दुपोरिसियं छायं णिवत्तेति, एवं एतेणं अभिलावेणं तवं, जाव छण्णउतिं पोरिसियं छायं| [णिवत्तेति, तत्थ जे ते एचमासु ता अत्थि णं से देसे जंसि णं देसंसि सूरिए एगपोरिसियं छायं णिवत्तेति
ते एवमासु ता सरिपस्स णं सबहेडिमातो सूरप्पडिहितो यहित्ता अभिणिसट्टाहिं लेसाहिं ताडिज्ज- Pमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ जावतियं सरिए उहूं उपतेर्ण एच
तियाए एगाए अद्वाए एगेणं छायाणुमाणप्पमाणेणं उमाए तत्थ से सरिए एगपोरिसीयं छायं णिवसेति,
तस्थ जे ते एषमाहंसु, ता अस्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसिं छायं णिवत्तेति, ते एवमान कासु-ता सूरियस्स गं सबहेडिमातो मरियपडिधीतो बहित्ता अभिणिसहिताहिं लेसाहिं ताडिजमाणीहिं|
इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातोभूमिभागातो जावतियं सूरिए उहुं उच्चत्तेणं एवतियाहिं दोहिं अद्धाहिं दोहिं छायाणुमाणप्पमाणेहिं उमाए एत्व णं से सूरिए दुपोरिसियं छायं णिवत्तेति, एवंणेयर जाव तत्थ जे ते एवमासु ता अत्थि णं से देसे जंसि णं देसंसि सूरिए छपणउतिं पोरिसियं छायं णिवत्तेत्ति ते एवमाहंसु-ता सरियस्स णं सबहिडिमातो सूरप्पडिधीओ बहित्ता अभिणिसट्ठाहिं लेसाहिं ताडिजमाणीहिं इसीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो जावतियं मूरिए उहुं उच्चत्तेणं एवतियाहिं
अनुक्रम
[४१]
~199~