________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [८], -------------------- प्राभृतप्राभृत -], ------------ ---- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सू२९
सूर्यप्रज- द्वीपे मन्दरस्य पर्वतस्य 'उत्तरदाहिणे णति उत्तरतो दक्षिणतश्च अनन्तरम्-अव्यवधानेन पश्चात्कृतोऽनन्तरपश्चात्कृतः:प्राभूते प्तिवृत्तिः तस्मिन् कालसमये वर्षाकालस्य प्रथमः समयः प्रतिपन्नो भवति, भूत इत्यर्थः, इह यस्मिन् समये दक्षिणाः उत्तरार्द्धं च उदयस(मल.) वर्षाकालस्य प्रथमः समयो भवति तदनन्तरे अग्रेतने द्वितीये समये पूर्वपश्चिमयोर्वर्षाणां प्रथमः समयो भवतीति, पता॥९ ॥
४वन्मात्रोक्तावपि यस्मिन् समये पूर्वपश्चिमयोर्वर्षाकालस्य प्रथमः समयो भवति ततोऽनन्तरे पश्चाद्भाविनि समये दक्षिणो-IX
त्तरार्द्धयोर्वर्षाकालस्य प्रथमः समयो भवतीति गम्यते तकिमर्थमस्योपादान ?, उच्यते, इह क्रमोत्कमाभ्यामभिहितोऽर्थः अपश्चितज्ञानां शिष्याणामतिसुनिश्चितो भवति ततस्तेषामनुग्रहाय तदुक्तमित्यदोषः, 'जहा समय'इत्यादि, यथा समय उक्त तथा आवलिका प्राणापानी स्तोको लबो मुहत्तोऽहोरात्रः पक्षो मास ऋतुश्च-प्रावृडादिरूपो वकव्या, एवं च समयगतमालापकमादिं कृत्वा दश आलापका एते भवन्ति, ते च समयगतालापकरीत्या स्वयं परिभावनीयाः, तद्यथा-'जया ण जंबुद्दीवे हीवे वासाणं पढमा आवलिया पडिवज्जइ तया णं उत्तरद्धेवि वासाणं पढमा आवलिया पडिवजह, जया |
उत्तरहे वासाणं पढमा आवलिया पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पपयस्स पुरच्छिमपञ्चस्थिमे थे अणंतरलापुरक्खडकालसमयंसि वासाणं पढमा आवलिया पडिवज्जइ, ता जया णं जंबुद्दीवे मंदरस्त पवयस्स पुरछिमे णं वासाणं ॥९ ॥
पढमा आवलिया पडियाजा [लया णं पञ्चत्थिमेणं पढमा आवलिया पडिवजन २] तया णं जंबुद्दीवे दीवे मदरस्स पक्ष्यस्स उत्तरदाहिणे णं अर्णतरपच्छाकटकालसमयंसि वासाणं पढमा आवलिया पडिवन्ना भवई' इदं च प्रागुक्तव्याख्यानुसारेण व्याख्येयं, नवरं 'आवलिया पडिवजईत्ति आवलिका परिपूर्णा भवति, शेष तथैव, एवं प्राणापानादिका अन्यालापका
अनुक्रम
[३९]
~190~