________________
आगम
(१६)
प्रत सूत्रांक
[2]
दीप
अनुक्रम
[२]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृतप्राभृत [ - ],
मूलं [२]
प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञमहातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलते उसे चउदसपुवी चडनाणोवगए शिवृत्तिः सक्खरसन्निवाई समणस्स भगवओ महावीररस अदूरसामंते उहुंजाणू अहोसिरे झाणकोडोवगए संजमेणं तवसा अप्पाणं ( मल० ) * भावेमाणे विहरइ, तए णं से भयवं गोयमे जायसढे जायसंसए जायको उहले उप्पन्नसढे उप्पन्नसंसद उप्पन्नको उहले समुप्पण्णसद्धे समुप्पन्नसंसए समुप्पन्नको उहले उडाए उडेर उडाए उहित्ता जेणेव समणे भगवं महाचीरे तेणेव उवागच्छर उवागच्छित्ता समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करेइ, आयाहिणपयाहिणं करिता वंदइ नर्मसद् वंदित्ता नर्मसित्ता णच्चासने नाइदूरे सुस्सूसमाणे नर्मसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासेमाणे एवं वयासी, | अस्यायमर्थ:- कनकस्य- सुवर्णस्य यः पुलको -लवस्तस्य यो निकष:-- (कप) पट्टके रेखारूपः, तथा पद्मग्रहणेन पद्मकेसर राण्युच्यन्ते, अवयवे समुदायोपचारात् यथा देवदत्तस्य हस्ताग्ररूपोऽप्यवयवो देवदत्तः, तथा च देवदत्तस्य हस्तायं स्पृष्ट्वा लोको वदति-देवदत्तो मया स्पृष्ट इति, ततः कनकेषु (कस्य) पुलकनिकपवत्पद्म केसरवच यो गौरः स कनकपुलकनिकषपद्मगौरः, अथवा कनकस्य यः पुलको द्रुतत्वे सति बिन्दुस्तस्य निकषो-वर्णः तत्सदृशः कनकपुलकनिकषः, तथा पद्मवत् पद्मकेसर इव यो गौरः स पद्मगौरः, ततः पदद्वयस्य कर्मधारयः समासः, अयं च विशिष्टचरणरहितोऽपि शोत अत आह'उग्गतवे' उग्गं- अप्रधृष्यं तपः-अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनसा तद्विधेन तपसा युक्त इत्यर्थः, तथा दीर्घं - जाज्वल्यमानदहन इव कर्मवनगहन दहनसमर्थतया ज्वलितं तपो-धर्म्मध्यानादि यस्य स तथा, 'तत्ततवेति तप्तं तपो येन स तप्ततपाः, एवं हि तेन तपस्तप्तं येन सर्वाण्यप्यशुभानि कर्माणि भस्मसा
॥ ४ ॥
Education Internationa
For Pasta Use Only
~18~
प्रस्तावना.
॥ ४५
war