________________
आगम
(१६)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम [३५]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
मूलं [२५]
प्राभृत [ ४ ], ----- प्राभृतप्राभृत [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥ ७४ ॥
सूर्यप्रज्ञ + गुणनं, तौ च द्वौ दशभागाविति दशभिर्भागहरणं, 'सेसं तं चेव'ति शेषं तदेव प्रागुक्तं वक्तव्यं तच्चेदम्- 'दसहिं छित्ता सिवृत्तिः दसहिं भागे हीरमाणे एस णं परिकखेवविसेसे आहियत्ति वइज्जा' अस्यायमर्थः- दशभिश्छित्त्वा दशभिर्विभज्य दशभि( मल० ) ॐ र्भागे द्रियमाणे यथोक्तमन्धकारसंस्थितेर्मन्दरपरिरयपरिक्षेपपरिमाणमागच्छति, तथाहि - मेरुपर्वतपरिरयपरिमाणमेक त्रिंशयोजन सहस्राणि षट् शतानि त्रयोविंशत्यधिकानि २१६२३, एतद् द्वाभ्यां गुण्यते, जातानि त्रिषष्टिः सहस्राणि द्वे शते * ४ पचत्वारिंशदधिके ६३२४६, एतेषां दशभिर्भागे हुते लब्धानि षट्र योजनसहस्राणि त्रीणि शतानि चतुर्विंशत्यधिकानि षट् च दशभागा योजनस्य ६३२४ । तत एष एतावाननन्तरोदितप्रमाणोऽन्धकारसंस्थितेः परिक्षेपविशेषो मन्दरपरिश्यपरिक्षेपणविशेष आख्यात इति वदेत् । तदेवमुक्तमन्धकारसंस्थितेः सर्वाभ्यन्तराया बाहाया विष्कम्भपरिमाणम् अधुना सर्वत्राद्याया वाहाया आह- 'तीसे ण'मित्यादि, तस्याः - अन्धकार संस्थितेः सर्वबाह्या बाहा लवणसमुद्रान्तेलवणसमुद्रसमीपे जम्बूद्वीपपर्यन्ते सा च परिक्षेपेण- जम्बूद्वीपपरिश्यपरिक्षेपणेनाख्याता त्रिषष्टियोंजनसहस्राणि द्वे पश्चचत्वारिंशे योजनशते पटू च दशभागान् योजनस्य यावत् ६१२४५ । एतदेव स्पष्टं स्वशिष्यानवबोधयितुं भगवान् गौतमः पृच्छति- 'ता से णमित्यादि, ता इति प्राग्वत्, तस्याः-अन्धकारसंस्थितेः सः- तावान् परिक्षेपविशेषो जम्बूदीपपरिक्षेपणविशेषः कुतः ? - कस्मात्कारणात् आख्यातो नोनोऽधिको वेति वदेत् १, भगवान् वर्द्धमानस्वामी आह-'ता जे णमित्यादि, ता इति पूर्ववत्, यो णमिति वाक्यालङ्कारे जम्बूद्वीपस्य परिक्षेपः प्रागुक्तप्रमाणः तं परिक्षेपं द्वाभ्यां गुणयित्वा दशभिश्छित्वा दशभिर्विभज्य, अत्र कारणं प्रागेवोकं दशभिर्भागे हियमाणे यथोक्तमन्धकारसंस्थितेर्जम्बुद्वीपप
Education International
For Parts Only
~158~
४ प्राभूते
तापक्षेत्रप्रमाणं स २५
॥ ७४ ॥