________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [३], ------------ ----- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
दा
प्रत
सूर्यप्रज्ञतिवृत्ति: (मल०)
प्राभूत
सूत्राक
॥६१ ॥
[२३]
दीप
माणे श्रीणि लक्षाण्यष्टादश सहवाणि बेशते पकोमाशीत्यधिके ११८२७९ इति, सदेभिसिमिः शतैर षष्ठयधिकगुण्यति, प्राभते जाता एकादश कोटवा एकसप्ततिः शतसहस्राणि पदिशतिः सहस्राणि पट शतानि द्विसप्तत्यधिकानि ११७१२६६७२,४प्राभृतएतस्य षष्ट्या पकपया गुणितया ३१६० भागो हियते, हृते च भागे लब्धानि द्वात्रिंशत्सहस्राणि एकोत्तराणि ३२००१, शेषमुद्धरति श्रीणि सहस्राणि द्वादशोत्तराणि ३०१३, तेषां पष्टिभागानयनार्थमेकषष्ट्या भागो हियते, लब्धा एकोनपश्चाशत्पष्टिभागाः प्रयोविंशतिश्च एकस्य पष्टिभागस्य सत्का एकवष्टिभागा इति, रसिदियं तहेव'त्ति रात्रिन्दिवं-रात्रिदिवसपरिमाणमत्र तथैव-प्रागिव वक्तव्यं, तचैवम्-'तया णं अवारसमुहुत्ता राई भवइ चरहिं एगहिभागमुहुत्तेहिं ऊणा दुवालसमुहत्ते दिवसे हवइ पाहिं एगहिभागमुहुत्तेहिं अहिए' इति, सम्प्रति सर्वबाह्यान्मण्डलादाक्तनेषु चतुरादिषु मण्डलेषु अतिदेशमाह-एवं खस्चित्वादि, एवं' उक्केन प्रकारेण 'खलु' निश्चितमेतेनोपायेन शनैः शनैस्तसवभ्यन्त-18 रानन्तरमण्डलाभिमुखगमनरूपेणाभ्यन्तरं प्रविशन् सूर्यस्तदनन्तराम्मण्डलात्तदनन्तरं मण्डल सामन् २ एकैकस्मिन् । मण्डले मुहर्तगतिमित्यत्र द्वितीया सप्तम्यर्थे मुहूर्तगतौ-मुहूर्त्तगतिपरिमाणे अष्टादश २ षष्टिभागान् योजनस्य व्यवहा-12 रतः परिपूर्णान् निश्चयतः किश्चिदूनान्निवेष्टयन् २-हापयन २ इत्यर्थः, पूर्वपूर्वमण्डलापेक्षया अभ्यन्तराभ्यन्तरमण्डलस्य ।
६१॥ परिरयमधिकृत्याष्टादशभियोजनैनित्वात् पुरुषच्छायामित्यत्रापि द्वितीया सप्तम्यर्थे, ततोऽयमर्थ:-पुरुषच्छायायां रष्टि-I पथमाप्ततारूपायो सातिरेकाणि पञ्चाशीतिः २ योजनानि अभिवर्धयन् २, इदं च सर्वबाह्यान्मण्डलादाक्तनानि कतिपय यानि प्रथमद्वितीयादिमण्डलान्यपेक्ष्य स्थूलत उक्त, परमार्थतः पुनरेवं द्रष्टव्यं-इह येनैव क्रमेण सर्वाभ्यन्तरान्मण्डला
अनुक्रम [३३]
~132~